Book Title: Prakrutanand
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 64
________________ प्राकृतानन्द ओ च द्विधाकृञः ॥ ३१२ ॥ कृपरो यो द्विधाशब्दः तस्य आदेः इकारस्य ओकारः स्याद् उश्च । विधाकृतम् दोहाइअं दुहाइअं। एवम् एअं एवं, एव एअ एव, यावदादित्वाद् वा वलोपः। __ तल्-त्वयोर्दा-त्तणौ ॥ ३१३ ॥ पाणिनीये भावार्थे [यौ] तल्- त्वौ विहितौ तयोः क्रमेण दा त्तण इत्येतावादेशौ स्याताम् । कृष्णता कण्हदा, "तलन्तं स्त्रियाम्' ( ) इति लिङ्गानुशासनबलात् स्त्रीत्वम् । कृष्णत्वम् कण्हत्तणं, 'त्वान्तं क्लीबम्' ( ) इति षण्डत्वम् । आल्विल्लोल्लालवत्तेत्ता मतुपः ॥ ३१४ ॥ तदस्यास्त्यस्मिन्नित्यर्थे विहितो मतुप तस्य आलु इल्ल उल्ल आल वत्त इत्त इति षडादेशाः स्युः। निद्रावान् णिद्दालू । मालावान् मालाइल्लो। विकारवत् विआरुलं। धनवान् धणालो। गुणवान् गुणवत्तो। मानवान् माणइत्तो, 'सन्धावचा०' (१)। विद्युत्-पीताभ्यां वा लः ॥ ३१५ ॥ आभ्यां लप्रत्ययः स्यात् । विद्युत् विजुली, विद्युच्छब्दस्य स्त्रीलिङ्गत्वात् स्त्रीत्वम्, पक्षे विजू । पीतं पीअलं पीअं। ॥ इति श्रीज्योतिर्वित्सरसात्मजरघुनाथकविकण्ठीरवविरचिते प्राकृतानन्दे प्रथमः परिच्छेदः ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108