Book Title: Prakrutanand
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 62
________________ प्राकृतानन्द निपाताः ॥ २८९॥ अधिकारोऽयम्। हुं दान-पृच्छा-निर्धारणे ॥ २९० ॥ हुमित्ययं निपातसंज्ञः स्याद् दाने पृच्छायां निर्धारणे च । चिअ चेअ अवधारणे ॥ २९१ ॥ चिअ चेअ इत्येतौ निपातसंज्ञौ स्तः निश्चये। ओ सूचना-पश्चात्ताप-विकल्पेषु ॥ २९२ ॥ ओ इत्ययं निपातः सूचनायां पश्चात्तापे विकल्पे च । ___ इर-किर-किला अनिश्चिताख्याने ॥ २९३ ॥ त्रयो निपाताः संशयाख्याने । हु-क्खु निश्चय-वितर्क-सम्भावनेषु ॥ २९४ ॥ हु क्खु इत्येतौ निपातौ निश्चये वितर्के सम्भावनायां च । णवरः केवले ॥ २९५ ॥ निपातः केवलेऽर्थे । णवरि आनन्तर्ये ॥ २९६ ॥ णवरि इति आनन्तर्ये निपातः। किणो प्रश्॥ २९७ ॥ किणो इत्ययं पृच्छायां निपातः। अबो दुःख-सूचना-सम्भावनेषु ॥ २९८ ॥ अव्वो इत्ययं निपातः दुःखे सूचनायां सम्भावनायां च । अलाहि निवारणे ॥ २९९ ॥ अलाहि इत्ययं निपातः निषेधे। अइ वले सम्भाषणे ॥ ३०० ॥ अइ वले एतौ निपातौ वचने । अबो अम्मो दुःखा-ऽऽक्षेप-विस्मापनेषु ॥ ३०१॥ एतौ निपातौ दुःखे आक्षेपे विस्मापने च । अत्र 'अव्यो दुःख-सूचमा-सम्भावनेषु' 'अम्मो च दुःखाऽऽक्षेप-विस्मापनेषु' इति सूत्रयितुं युक्तमिति केचित् । वयं तु तत्रापरसूत्रे 'दुःख' शब्दमपि त्यजामा, पूर्वसूत्रे दुःखशन्दस्य खरितत्वेनानुवर्तनात्, 'खरितेनाधिकार' इति पाणिनीये wwwwwwwwww Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108