Book Title: Prakrutanand
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 55
________________ पण्डित रघुनाथ-कवि-विरचित इदम इमः ॥ २२६ ॥ इदम्शब्दस्य इम इत्यादेशः स्यात् सुपि । अयं इमो । इमे इमे । इमं इमं । इमान् इमा। अनेन इमेण इमिणा, 'इदमेतत्' (२२०) इति इणादेशः। एभिः इमेहिं । अस्मात् इमादो इमादु इमाहि । एभ्यः इमाहिंतो इमासुत्तो। स्स-स्सिमोर वा ॥ २२७ ॥ इदम्शब्दस्य अ इत्यादेशो वा स्यात् स्से स्सिमि च । अस्य अस्स इमस्स । एषां इमेसिं इमाणं । ङेदन हः ॥ २२८ ॥ इदम्शब्दस्य दकारेण : ह इत्यादेशो वा स्यात् । पक्षे यथाप्राप्तम् । न त्थः ॥ २२९ ॥ इदमः परस्य : त्थ इत्यादेशो न स्यात् । अस्मिन् अस्सि इमस्सि इह इमम्मि । एषु इमेसु । राज्ञश्च ॥ २३०॥ राजन्शब्दस्य आ इत्ययमादेशः स्यात् सौ । राजा राआ, 'अन्त्यस्य' (२६) इति सोर्लोपः। जस्-शसू-ङसो णो ॥ २३१ ॥ राज्ञः परेषामेषां णो इत्यादेशः स्यात् । आ णो-णमोरङसि ॥ २३२ ॥ णो-णमोः परयोः राज्ञो जस्य आ स्यात् । राजानः राआणो। आमन्त्रणे वा बिन्दुः॥ २३३ ॥ राजनशब्दस्यामन्त्रणेऽनुखारो वा स्यात् सौ। हे राजन् हे राअं हे राअ । राजानं राअं। शेषो०' (१३७) इति अदन्तवद्भावः । शस एत् ॥ २३४॥ राज्ञः परस्य शस ए इत्यादेशः स्यात् । राज्ञः राए राआणो । टा णा ॥ २३५॥ राज्ञः परस्य तृतीयैकवचनस्य णा इत्यादेशः स्यात् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108