Book Title: Prakrutanand
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 12
________________ क्रमाङ्क सूत्राङ्क पृष्ठाङ्क ३०८ mmmm ४१६ २२ ८६ ६७ इदीषत्-पक्व-स्वप्न-वेतस-व्यञ्जन-मृदङ्गाऽङ्गरेषु २८ ६८ इदुतोः शसो पो १४०० ६६ इद् ईतः पानीयादिषु ७० इद ऋष्यादिषु ४८ इभ्यः स्सा-से २८५ ७२ इर-किर-किला अनिश्चित्ताख्याने २६३ ७३ इवे व्वः ७४ ईअभूते ३२८ ७५ ईत् सिंह-जिह्वयोश्च ५० ७६ ईत् स्त्रियाम् ७७ ईदूतोह्रस्वः १७७ ७८ ईद् धैर्ये १९५ ७९ उत प्रोत् तुण्डरूपेषु ५५ उत्तमे स्सा हा च ३३५ ८१ उत्तरीया-ऽनीययोर्यस्य जो वा ८२ उत्समोलः ३४३ ८३ उत् सौन्दर्यादिषु उदुम्बरे दोर्लोपः २०६ ८५ उदूखले द्वा वा २८७ ८६ उद्तो मधूके १८८ ८७ उदो विजः ३७६ ८८ उद् ऋत्वादिषु २६ ८६ उद्दमो धूमा ३६३ ६० उपरि लोपः क-ग-ड-त-द-प-ष-साम् ६१ उ: पद्म-तन्वीसमेषु १७९ ६२ उर्जस्-शस्-टा-ङस्-सुप्सु वा १५३ ९३ उलूहले त्वा वा १८७A ६४ उ-सु-मु-विध्यादिष्वेकस्मिन ३३१ ६५ ऋत पारः सुपि १५२ ६६ ऋतोऽत् १२० ६७ ऋतोऽरः ३६५ १८ ऋत्वादिषु तो दः ९६ एकाचो ही १०० एच सुप्यङि-ङसोः १०१ एच्च क्त्वा तुमन-तव्य-भविष्यत्सु ३३४ Arm of muv" Jain Education International www.jainelibrary.org For Private & Personal Use Only

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108