Book Title: Prakrutanand
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 47
________________ पण्डित-रघुनाथ -कवि-विरचित णोभलिआ इति सिद्धम् । निद्रा णेद्दा णेद्रा, 'द्रे रो वा' (१०४) इति वा रलोपः, 'इत एत्' (१२१) इति एत्वम् । हे णेद्दे इत्यादि। अत् पथि-हरिद्रा-पृथिवीषु ॥ १६५ ॥ एषु इतो अत् स्यात् । हरिद्रा हलद्दा हलद्रा, 'हरिद्रादीनां' (६०) इति रेफस्य लः । जिह्वा जीहा, 'ईत् सिंह' (५०) इति ईत्वम्, "सर्वत्र ” (३४) इति वलोपः। मुक्ता मोत्ता, 'उत ओत्' (५६) इति ओत्वम् । घृणा घणा, 'ऋतोऽत्' (१२०) इति अत् । कृशरा किसरा । कृत्या किच्चा, 'त्य-थ्य' (७१) इति चः। कृपा किवा, ‘पो वः' (८५) इति वः। त्रिष्वपि 'ऋतोऽत्' (१२०) इति अत्वे प्राप्ते ऋष्यादित्वाद् इत्वम् । वेदना विअणा वेअणा, 'क-ग' (१०) इति दलोपः, 'नो णः' (९) इति णः । यमुनाया मस्य ॥ १६६ ॥ लोपः स्यात् । यमुना जउणा, 'आदेर्यो जा' (३९) इति जः । चन्द्रिकायां मः॥ १६७ ॥ कस्य मः स्यात् । चन्द्रिका चन्दिमा, 'सर्वत्र' (३४) इति रलोपः। पताका पडाआ, 'प्रतिसर०' (३३) इति तस्य डः, 'क-ग' (१०) इति कलोपः। छायायां हः ॥ १६८ ॥ यस्य हः स्यात् छाया छाहा । रमणीया रमणिजा, 'उत्तरीया' (८६) इति जः, 'शेषादेशः' (३५) इति द्वित्वम् । सटा सढा । राधा राहा । सभा सहा । शोभा सोहा । परिखा फलिहा, हरिद्रादित्वाद् ला, 'परुष' (६३) इति फा, 'ख-घ०' (५९) इति हः । दोला डोला, 'दोला-दण्ड०' (९४) इति डः। निशा णिसा। स्नुषायां ग्रहः ॥ १६९ ॥ षस्य ण्हः स्यात् । स्नुषा सोण्हा, तुण्डरूपत्वाद् उत ओत्वम् । उल्का उक्का, 'सर्वत्र' (३४) इति ललोपः। वार्ता वत्ता, 'तस्य टः' (११५) इति प्राप्ते धूर्तादित्वान्न । वर्तिका वत्तिआ, पूर्ववत् । सन्ध्या संझा, 'ध्य-ह्योझः' (१०७) इति झः । सत्या सचा, 'त्य-थ्य' (७१) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108