Book Title: Prakrutanand
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 50
________________ क्मस्य ॥ १८९ ॥ पः स्यात् । रुक्मिणी रुप्पिणी । श्रीः सिरी । हीः हिरी, 'इ: श्री - ही ० ' (३२) इति विप्रकर्ष - यौ । लघ्वी लहुई, 'ख घ०' (५९) इति हः, 'उः पद्म०' (१७९) इति विप्रकर्षः । तन्वी तणुई । नदी नई । हे नइ । पृष्ठं पुट्ठी । अक्षि अच्छी । वधूः वहू । हे वहु इत्यादि । इत्यादि । प्राकृतानन्द मातुरात् ॥ १८२ ॥ मातृशब्दसम्बन्धिन ऋकारस्य आत् स्यात् । माता माआ । हे माए ॥ इति अजन्ताः स्त्रीलिङ्गाः ॥ लोपोऽरण्ये ॥ १८३॥ सोर्बिन्दुर्नपुंसके ॥ १८४ ॥ नपुंसके तिष्ठतः सोः अनुखारः स्यात् । अरण्यं रण्णं । इज्ज - शसोर्दीर्घव ॥ १८५ ॥ आदेरतः । २३ नपुंसके वर्त्तमानयोः जस्-शसोः इदादेशः स्यात्, पूर्वस्य दीर्घ । अरण्यानि रण्णाई । अरण्यं रण्णं । अरण्यानि रण्णाई । अरण्येन रण्णेण । पुंवत् । हे अरण्य हे रण्ण, 'नाऽऽमन्त्रणे ० ' (२५) इति निषेधाद् बिन्दुर्न, किन्तु 'अन्त्यस्य ० ' (२६) इति सोर्लोपः । Jain Education International ओ बदरे देन ॥ १८६॥ अत्र दकारेण सह आदेरत ओत्वं स्यात् । बदरं बोरं इत्यादि । उदूखले द्वा वा ॥ १८७ ॥ अत्र दूशब्देन सह आदेः ओद् वा स्यात् । उदूखलं ओखलं उदूहलं । उलूहले ल्वा वा ॥ १८७ ॥ उलूहलशब्दे लू शब्देन सह आदेः उकारस्य ओकारो वा स्यात् । उलूहलंओहलं । इति पाठान्तरम् । उतो मधूके ॥ १८८ ॥ अत्र मधूकशब्दे ऊकारस्य उत् स्यात् । मधूकं महुअं । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108