Book Title: Prakrutanand
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 46
________________ प्राकृतानन्द पृष्ठा-ऽक्षि प्रश्नाः स्त्रियां वा ॥ १५६ ॥ पक्षे यथालिङ्गम् । प्रश्नः पण्हा । शय्या सेजा, “ए शय्यादिषु' (४१) इति एत्वम् , 'र्य शय्या०' (११२) इति जः। जसो वा ॥ १५७ ॥ स्त्रियां तिष्ठतो जस उ ओ इत्येतावादेशौ वा स्याताम् । शय्याः सेज्जाउ सेजाओ सेजा। अमि हखः॥ १५८ ॥ स्त्रीवाचकस्य हवः स्याद् अमि परे । शय्याम् सेजं । स्त्रियां शस उदोतौ ॥ १५९ ॥ स्त्रीलिङ्गे वर्तमानस्य शस उत् ओत् इत्येतावादेशौ स्याताम्।शय्याः सेज्जाउ सेजाओ। टा-ङस्-डीनामिदेददातः॥ १६० ॥ स्त्रीवाचकात् परेषां टा उस ङि इत्येतेषां इत् एत् अत् आत् एते आदेशाः स्युः । इति चतुर्ध्वपि प्राप्तेषु - नाऽऽतोऽदातौ ॥ १६१ ॥ स्त्रीवाचकादाकारान्तात् शब्दात् परेषां टा-ङसू-ङीनाम् अत्-आतौ न स्याताम् । शय्यया सेज्जाइ सेज्जाए। शय्याभिः सेजाहिं। शय्यायाः सेना सेजादो सेज्जादु सेजाहि । शय्याभ्यः सेजाहिंतो सेजासुत्तो। ङसो वा ॥ १६२ ॥ उसःस्त्रियाम् उ ओ इत्येतावादेशौ वा स्याताम् । शय्यायाः सेन्जाउ सेन्जाओ सेजस्स (?) सेन्जाइ सेज्जाए। शय्यानाम् सेज्जाणं । शय्यायाम् सेन्जाइ सेजाए । शय्यासु सेज्जासु। स्त्रियामात एत् ॥ १६३ ॥ सम्बुद्धौ स्त्रियाम् आत एत्वं स्यात् सौ। हे शय्ये हे सेज्जे, 'अन्त्यस्य.' (२६) इति सोर्लोपः। लवण-नवमल्लिकयोर्वेन ॥ १६४ ॥ लवण-नवमल्लिकयोः आदेः अतो वकारेण सह ओकारः स्यात् । नवमल्लिका णोमल्लिआ । मल्लिका इत्येतदुपलक्षणम् , तेन नवफलिका Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108