Book Title: Prakrutanand
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 22
________________ प्राकृतानन्दप्राकृतप्रकाशयोः सूत्राणां भेदानुक्रमणिका प्राकृतानन्दस्य सूत्राणि सूत्राङ्क क. प्राकृतप्रकाशस्य सूत्राणि सत्राङ्क अंकोठे ल्लः २०० X अंकोले ल्ल: २।२५ - १ अत इदेतो लुक् च ११११. २ अदीर्घः सम्बुद्धौ ३ अनादावयुजोस्तथयोदधौ १२। ३ X X . १ अपौ व्वि ३०६ अम्हेहितो अम्हेसुत्तो म्यसि २७४ अम्हाहिन्तो अम्हासुन्तोभ्यसि ६।४६ ४ अस्मदः सौ हके हगे महके ११९ ५ अस्मदोजसावयं च १२।२५ ६ अयुक्तस्यानादौ २।१ २ अव्वो अम्मो दुःखाऽऽक्षेपविस्मापनेषु असेर्लोपः ३०१ २६६ अस्तेर्लोपः ७ अस्तेरच्छ ७।६ १२।१६ २१७ ३ अस्थिनि आङो ज्ञादेशस्य पाच्च सौ १७० १५५ ५१३५ Xx प्राम: एसि २२३ प्रामि सिं २४६ प्राल्विल्लोल्लालवत्तेत्ता मतुपः ३१४ आङो ज्ञस्य ३१५५ पाच सो ८ आत्मनि पः ३।४८ ६ आनन्तर्ये गवरि पाम एसि ६४ प्रामासि ६।१२ प्राल्विल्लोलवन्तेन्तामतुपः ४।२५ १० प्रावि:क्त कर्मभावेषु वा ७।२८ ११ आश्चर्यस्याच्चरिश्र १२।३० X X ४ इनं भूते ३२६ X इट् मयोमिः ३२५ X १२ इ गध्रसमेषु १२।६ इड् मिपोमिः ७१३ १३ इत्सदादिषु ११११ १४ इ: श्रीह्रीक्रीतक्लान्तक्लेशम्ला नस्वप्नस्पर्शहहिंगहेंषु ३।६२ १५ इवस्य पिव: १०१४ १६ इवस विध १२।२४ X X X Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108