Book Title: Prakrutanand
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
प्राकृतानन्द
न स्तम्बे ॥१.९॥ स्तस्य थो न स्यात् । 'उपरि०' (३६) इति सलोपः । तः इति पाठान्तरम् । स्तम्बः तंबो।
स्तम्भे खः ॥ ११० ॥ स्तस्य खः स्यात् । थापवादः । स्तम्भः खंभो।
स्फोटके ॥ १११॥ अत्र युक्तस्य खः स्यात् । स्फोटकः खोडओ, 'टो ड' (८८) इति डः।
र्य-शय्या-ऽभिमन्युषु जः॥ ११२ ॥ ____ यं इत्येतस्य शय्या-ऽभिमन्युशब्दयोश्च युक्तस्य जः स्यात् । कार्यः कजो।
सूर्ये वा ॥ ११३॥ सूर्यशब्दे युक्तस्य र-जौ वा स्याताम् ।
न र-होः ॥ ११४ ॥ रेफ-हकारयोर्द्वित्वं न स्यात् । सूर्यः सूरो सुज्जो ।
तस्य टः ॥ ११५ ॥ स्पष्टम् । कैवतः केवट्टो, 'ऐत एत्' (६९) इति एत् ।
न धूर्त्तादिषु ॥ ११६ ॥ एषु तस्य टो न स्यात् । धूर्तः धुत्तो, 'सर्वत्र' (३४) इति रलोपः। आवतः आवत्तो । संवतः संवत्तो। निवर्तः णिवत्तो। आतः अत्तो। धूर्त कीर्ति वर्तमान वर्त्त आवर्त संवर्त निवर्त्त वर्तिका आर्त्त कर्तरी मूर्ति धूर्तीदिः।
गर्ने डः ॥ ११७ ॥ तस्य डः स्यात् । गतः गड्डो।
१ अन्रायमाशयः -- यथा “न स्तम्बे" इति सूत्रपाठो दृश्यते तथा प्रत्यन्तरेषु "तः स्तम्बे" इत्यपि सूत्रपाठो दृश्यत इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108