Book Title: Prakrutanand
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 27
________________ Jain Education International भाषा द्विधा संस्कृता च प्राकृता चेति भेदतः । कौमारपाणिनीयादिसंस्कृता संस्कृता भवेत् ॥ १ इयं तु देवतादीनां मुनीनां नायकस्य च विप्रक्षत्रियविट्शूद्र मन्त्रिकञ्चुकिनामपि ।। २ गार्ग्यगालवशाकल्यपाणिन्याद्या यथर्षयः । शब्दराशेः संस्कृतस्य व्याकर्त्तारो महत्तमाः ॥ ३ तथैव प्राकृतादीनां षड्भाषाणां महामुनिः । श्रादिकाव्यकृदाचार्यो व्याकर्त्ता लोकविश्रुतः ॥ ४ यथैव रामचरितं संस्कृतं तेन निर्मितम् । तथैव प्राकृतेनापि निर्मितं हि सतां मुदे ॥ ५ पाणिन्याद्यैः शिक्षितत्त्वात्संस्कृती स्याद्यथोत्तमा । प्राचेतसव्याकृतत्वात्प्राकृत्यपि तथोत्तमा ।। ६ --mmmm For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108