Book Title: Prakrutanand
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
पण्डित रघुनाथ-कधि-विरचित
हरिद्रादीनां रो लः॥६॥ एषामयुक्तस्य रेफस्य लादेशः स्यात् । युधिष्ठिरः जहिढिलो । हरिद्रा चरण मुखर युधिष्ठिर करुण अङ्गुरी अङ्गार किरात परिखा परिघ हरिद्रादिः । चरणः चलणो । मुखर मुहलो । अङ्गारः इंगालो, 'इद ईषत्' (२८) इति इत्वम् ।
किराते चः॥६१ ॥ अत्र आदेः चः स्यात् ।
ऋत्वादिषु तो दः ॥ ६२ ॥ एषु तस्य दः स्यात् । किरातः चिलादो। ऋतु रजत आगत निवृति आकृति संवृति सुकृति हत संयत विवृत सञ्जात सम्प्रति प्रतिपत्ति ऋत्वादिः।
___ परुष-परिघ-परिखासु फः ॥ ६३ ॥ एषु आदेः फः स्यात् । परुषः फरुसो । परिघः फलिहो । आगतः आअदो। हतः हदो । संयतः संजदो, 'आदेो जः' (३९) इति जः। सम उपसर्गत्वाद् यत इति यकारस्य आदिस्थत्वम् ।
इत् पुरुषे रोः ॥६४॥ अत्र रोः उत इत् स्यात् । पुरुषः पुरिसो। रोरिति किम् ? पकाराद् उकारस्य मा भूत् ।।
अयुक्तस्य रिः ॥६५॥ वर्णान्तरेण अयुक्तस्य ऋकारस्य रिः इत्यादेशः स्यात् । ऋद्धः रिद्धी।
वृक्षे वेन रुवा ॥ ६६ ॥ ___ वृक्षशब्दे वशब्देन सह ऋकारस्य रुः वा स्यात् । व्यवस्थितविभाषेयम् , तेन च्छत्वपक्षे न भवति, खत्वपक्षे तु स्यादेव ।
क्षमा-वृक्ष-क्षणेषु वा ॥ ६७॥ एषु क्षस्य वा च्छः । पक्षे 'ष्क-स्क०' (५६) इति खा, 'ऋतोऽत्' (१२०) इति वक्ष्यमाणेन अकारः । वृक्षः वच्छो रुक्खो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108