Book Title: Prakrutanand
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 28
________________ पण्डित-रघुनाथ -कवि-विरचित प्राकृतानन्द प्रेङ्खन्नखच्छविमिथश्छुरितेन यस्मिन् , रक्ताचलग्रथनकौतुकमन्वकारि । खेदोद्गमद्विगुणदानजलः स भूयान् , भूयात् करग्रहविधिः शिवयोः शिवाय ॥१॥ रचयति नृसिंहरत्यै रघुनाथः सरसदैववित्तनयः। रसिकानन्दनिमित्तं सानन्दं प्राकृतानन्दम् ॥ २॥ दोषदुष्टमिदमित्यवज्ञया हातुमिच्छत न जातु साधवः ।। शैवलं किल विहाय केवलं निर्मलं किमु न पीयते जलम् ? ॥३॥ ये पण्डितकुलोत्पन्ना रसवन्तोऽल्पबुद्धयः। तदर्थमयमारम्भः किमज्ञातं मनीषिणाम् ? ॥४॥ सन्धावचामज्लोपविशेषा बहुलम् ॥ १॥ अचां सन्धावविशेषा लोपश्च वा स्युः । नदीस्रोतः णहसोक्तो राम ओ इति स्थिते रामो, अकारलोपः। मो बिन्दुः॥२॥ मस्य अनुखारः स्यात् । कण्ह अम् इति स्थिते कण्हं। अचि मश्च ॥ ३॥ अचि परे मस्य म एव स्यात् । अनुस्वारापवादः । धणम् ओहरइ इति स्थिते धणमोहरइ । 'अनचि मो बिन्दुः' इत्येव सूत्रयितुमुचितम् । नञो हलि ॥ ४ ॥ मकार-अकारयोः अनुखारः स्याद् हलि । अन्सः अंसो, अन्न नस्य अनुखारः। वञ्चितः वंचिओ, अत्र अस्य । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108