Book Title: Prakrit Vyakaranam Part 1
Author(s): Hemchandracharya, Ratanlal Sanghvi
Publisher: ZZZ Unknown
View full book text
________________
ल-गह वा ॥१-२३०1 पो वः ।।१-२३१॥ पाटि-पुरुष-परिघ-परिवा-पनस-पारिभद्र फः ॥१-२३२। प्रभुते का ॥१.२३३श नीपापीडे मो था ।१-२३४। पोपों रः ।१-२३५। फो महौ ।१-२३६। बो यः ।१-२३७। बिसिन्यां भः ।१-२३८। कयन्धे म यौ।१-२३ । फैटमे भो वः ।१-२४०। विषमे मोटो बा १-२४१॥ मन्मथे बः ।१-२४२। वामिमन्यो ।१-२४३॥ भ्रमरे सो वा ।।२४४| आइयों जः ।१-२४५। युष्मद्यर्थपरेतः ।१-२४३॥ यष्टयां स: ११.२४७) षोत्तरीयानीय-तीय कृयज्जः १-२४६ लायायां हो कान्ती वा । १.२५६डाह-वौ कतिपये ।१-२५०१ किरि-भेरे रोडः।१-२५११ पर्याणे डावा ।१-२५३ । करवीरे णः ।१-२५३६ हरिद्रावी लः।१-२५४। स्थूले-लो र ।१-२५५/ लाहल-लाल-लाङ्ग ले वादेणः 1१-२५६/ ललाटे च । १-२५७। शबरे यो मः । १.२५८स्वप्न नीव्योर्वा ।१-२५६। शपोः सः ११-२६०१ रनुषायां रहो न वा १-२६११ दश पाषाणो हः ।१-२६२। दिवसे सः ११-६३। हो धोनुस्वारात 1१-२६ षट्-शमी-शाव-सुधा-सप्तपणेधादेश्यः ।१-२६५। शिरार्या वा १.२६६। लुग माजनदनुज-राजकुले जः सरवरस्य न वा 1१-२६७ व्याकरण-प्राकारागते कगोः ।१.२६८। किसलय-कालायस हृदये अः ११-२६६। दुर्गादेव्युदुम्धर-पादपतन-पादपीठन्तदः ।१-२७०/ यावसाजीविताधर्तमानावट-प्रावारकदेवकुलैवमेवे वः ॥ १-२०॥
प्राकृत व्याकरणस्य द्वितीयः पादः संयुक्तस्य १२-१४ शक्त मुक्त-पष्ट-गण-मदुत्वे को वा १२-२क्षः खः क्वचित्त छ-झौ ।२-३, कस्कयोनाम्नि २-४। शुष्क स्कन्दे वा २५येटकादौ ।२-६) स्थाणायहरे ॥२- स्तम्भे स्तो षा २८) य. ठावस्पन्दे ।२.६। रक्त गो वार-१०। शुरुके शो का११कृति चत्वरे चः ॥२१त्योचैत्ये । २-१३। प्रत्यूषेपश्च हो वा २-१४॥ वश्व-द-ध्याय-छ-ज-माः क्वचित् ।२-१५। वृश्चिके श्वन्धुर्षा ।२-१६१ छोत्यादी ॥२-१७ समायों को।२-१८/ ऋसेवा २-१६। हरणे उत्सार-२०हस्वान ध्य-श्व-स-सामनिश्चले २-२ सामथ्योत्सुकोत्सवे का १२-२२। पहायाम् (२-२३। वय्यां जः ॥२-५४। अभिमन्यौ ज-खौ वा २-२५॥ साम्यस-ध्य-या मः ॥२-२६। ध्वजे या ।२०२७) इन्धी झा । -२८। वृत्त प्रकृत-मृत्तिका-पत्तन कर्थिते दः ।२.२६॥ तस्याधूलादी ।२-२३०। वृन्ते एटः (२३श ठोस्थि-विसंस्थुले । ३२ म्यान चतुर्थार्थे वा ।२-३३। दृत्यानुष्ट्रघा. संदष्टे ।२-३४॥ गर्ने ।२-३५॥ समई-विसर्दि-विच्छर्दछर्दि-कपई मदिले दस्य ।२-३६ गर्दभे वा ।२-३० कन्दरिका-भिन्दिपाले राष्ट्रः ।२-३। स्तब्धे ठ-दौ ।२-३६1 दग्ध विवन्ध-वृद्धि-वृद्धे ढः ॥२-४०1 श्रद्धर्द्धि-मूर्धान्ते बा १२-४॥ म्नझोर्णः १२.४२। पञ्चाशत्पञ्चदश-दो-४३. मन्योन्तो ना।२०४४। स्तस्य था समस्तस्तम्बे ।२-४५॥ स्तवे वा २.४६ पर्यस्त थ-टौ ॥२-४७: बोत्साहे थोइश्चरः ३.४८ आश्लिष्ठ ल-धो ।२३। चिहन्धो वा ।२-५० भस्मात्मनो पो था ।१५। डग-मोः ।२-१२। प-स्पयोः फः ॥२-५३। भीषो मः ॥२-५४| श्लेष्मणि वा ।-५५/ ताम्रान म्बः।-५क्ष हो भी वा ॥२-५७) वा विल्लले बी वश्च ।२-५८| वोर्चे ।२.५६। कश्मीरे म्मो चो 1२-६० न्मी मः ॥२-६१। ग्मो यो ।.६२ प्रह्मचर्य-तूर्य-सौन्दर्य शौराष्ट्रीय योरः ॥२-६३॥ धैर्ये पा-६४। एतः पर्ये ते १२-६५॥ श्राश्चर्ये ।१६। अतो रिश्रार-रिजरीअं १२-६७) पर्यस्त-पर्याणसौकुमाय-लः ॥२-६८ बृहस्पति-बना-पत्योः सो वा २-६६। बाप हो अणि ।२-७०/ कापिणे ।२-७१। दुःख-दक्षिण तीर्थे वा २.७५ कूष्मारडयो मो लस्तु एडो वा ।२.७३ । पदम-श्म-म-स्म-झा म्हः ॥२-७४। सूक्ष्म

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 610