Book Title: Prakrit Vyakaranam Part 1
Author(s): Hemchandracharya, Ratanlal Sanghvi
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 8
________________ मूल-सूत्राणि प्राकृत व्याकरणस्य प्रथमः पादः अथ प्राकृतम् | १-१ | बहुलम्। १-२ ओम् १०३ । दीर्घ- स्त्री मिथो वृत्त। १-४ | पदयोः संधि १.५ । न युवर्णस्य स् । १-६ । एदोतोः स्वरे । १७ | स्वरस्यो। १-८ |त्यावेः १-६ लुक्। १-१० । अन्त्यव्यञ्जनस्य । १-११ । न श्रदः । १-१२ / निदुर्वा १-१३ |स्वरेत्तर १-१४ । त्रियामादविद्यतः । १- १५ । रो रा १ - १६ धो हा। १-१७ शरदादेरत्। १.१८ ॥ दिक् प्रावृपोः सः १- १६ रसरसीव १२० । ककुभो हा १-२१ धनुषी वा १-२२ | मनुम्बरः । १-२३ | या स्वरे मश्च १-२४ | इ-न-ण-नो व्यक जने । १-२५ विकादावन्तः । १-२६ |त्वा स्यादेर्णव । १-२७ | विंशत्या देलुका १०८ मांसादेव १२६ वर्गेन्त्यो वा । १-३० प्रवृद शरत्तरणयः पुंसि । १३१ | स्नमदाम शिरो नमः । १-३२ | वाच्यर्थ वचनायाः। १३३ । गुणाद्याः क्लीबे वा । १-३४ मजल्याचाः स्त्रियाम्। १-३५ । बाहीरात्। १३६ । अतो दो विसस्य १-३७ (निष्प्रतीप मायस्थ १६ ||: । १-३६ त्याव्ययात् तत्स्वरस्य लुक् । १-४० पादपेत्र ९-४१ । इते: स्वरात् तश्चद्विः। १-४२ |लुन य-स्य श ष स श ष स दीर्घः । १-४३ / सः समृध्यारो धा ।१-४४ १४५ ||१-४६ पत्रकाकार - ललाटे वा । १-४७ मध्यम कतमे । द्वतीयस्या १-४८ सप्तपर्णे वा १-४६ | १५० रे बा। १-५५ ध्वनि-विश्वचोरुः । १-५२ बन्द्र - सिद्धते णा वा । १-५३ मव वः । १- ५४। प्रथमे प-धोशी १-५५ ज्ञो णत्वे - भिज्ञादौ । १-५६ (एच्छय्यादौ । १-५७ वायुत्कर- पर्यन्तार्ये बा १-५८ ब्रह्मचर्ये चः। १-५६. तोन्तरि। १-६० श्रोत्। १-६९ नमस्कार - परस्परे द्वितीयम्या १-६२ । वापी १-६४ | नात्पुनर्याई का १-६५ वालाब्धरण्ये लुक्। १-६६ |वाव्ययोत्खातावदातः । १-६७ घन वृद्ध व १-६८ महाराष्ट्र १-६६ । मांसादिष्वनुस्वारे। १-७० श्यामाके मः १-७१ इःसदादी वा १-७२ आचार्ये चोच्च १-७३ |ई:स्यान खल्वाटे । १-७४ ।उः सास्ना-स्तावके। १-७५ | उद्वासारे। १ ७६ | आर्यायां यः श्वश्वाम् १-७७ ।। १७८ द्वारे वा । १२७६ [पारापतेरोवा १-८० मात्रटि वा १-८१ उदोगा। १-८२ ओदाल्यां पंौ १-८३ स्वः संयोगे १-८४ इत एद्वा । १८५ | किशुके या १-८२ । मिरायाम्। १८७ | पथिपृथिवो प्रतिश्रन्मूषिक-हरिद्रा-बिभीत के ध्वत् । १८८ | शिथिलेश दे बा १८६ तित्तिरी : १-६० ततो वाक्याद १-६१ ईर्जिया सिंह- त्रिंशद्विशतीत्या) १-६२ लुकिनिरः | १-६३ | द्वियोरुत् | १४ | प्रवासीत । १-६५ | युधिष्ठिरेा । १-६६ | ओषद्विधाकृगः । १-६७ वा निर्झरेना १-६५ हरीतक्यामीतोत्। १-६६ / आकश्मीरो १-१०० |पानीयादिवित्। १-१०१ | उब्जीर्णे । १-१०२ (ऊर्हीन- विहीनेत्रा १-१०३ तीर्थे । १-१०४ | एल्पीयूष पीड-बिभीतक की दृशेदृशे । ९-१०५ नीड-पीठे वा १-१०६ । उतोमुकुलादिष्वत्। १.१०७ । वोपरी १-१०८ गुरौ के बा। १-१०६ |इभुंकुटौ । १-११०

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 610