Book Title: Prakrit Vyakaranam Part 1
Author(s): Hemchandracharya, Ratanlal Sanghvi
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 9
________________ 1 ( १७ ) पुरोः। १-१११ (ई: जुते । १-११२ उत्सुभग-मुसले वा १-११३ / अनुत्साहोत्सने सच्छे १-११४ लुकि दुरो वा १-११५ । श्रत्संयोगे । १-११६ | कुतूहले वा हस्वञ्च । १-११७ । अदूतः सूक्ष्मे वा। १-११८ | दुकूले बालश्रद्विः । १-११६ | ईर्वोद्वयूढे । १-१२० | उ-हनुमत्कएयवातूले। १-१२१ मधूकेषा १-१२२ | इतनूपुरेवा १-१२३ ओत कूष्माण्डी तूणीर-कूर्पर-स्थूल-ताम्बूल गुडूची मूल्ये १-१२४ / स्थूणा तूऐवा । १-१२५ ।। १-१२६ बोत्कृशा-मृदुक-मृदुत्वे वा १-१२७ इत्कृपादौ । १-१२८ | पृष्ठेवानुत्तरपदे १-१२६ मिसृण-मृगाक मृत्युशृङ्ग-धृष्टे वा १-१३० |उत्बाद। १-१३१ | निवृत्त वृन्दारके बा। १-१३२ वृषभे वा । १-१३३ । मौणान्त्यस्याः १-१३४ |मातुरिद्वा । १-१३५ | उन्मृषि। १३६ । दुत्तवृष्टि-पृथङ - मृदङ्ग नप्तृके। १-१३७ वा बृहस्पतौ । १-१३८ । इदेदोद्धृन्त १-१५६ । रिः केवलस्य । १ - १४० ऋण वृषभत्कृषौ वा । १-१४१ : क्विपू-टक्सकः। १-१४२ । द्विः। १-१४३ प्ते । १-१४४ । लृत इलिः क्लृपक्लृन्ने। १-१३५। एत इद्वा वेदना-चपेटा देवर- केसरे । १-१४६ रुने वा १-१४७ पत एतू! १-१४८ इत्सैन्धव-शनैश्वरे। १-१४६ | सैन्ये वा । १ - १५० | अइत्यादो । १-१५१ [बैरा वा। १-१५२ पच्च देवे। १-१५३ | उच्चैर्नीचस्यैश्चः । १- १५४ ई०। १-१५५ श्रोतोज्ञान्योन्य - प्रकोष्ठातोय शिरोवेदना-मनोहर सरोरुहे क्लोव वः। १-१५६ |ऊत्सोच्छ्वासे । १-१५७ |गव्य- आश्वः । १-१५८ |श्रत श्रत् । १-१४६ । उत्सौन्दर्यादौ । १-१६० | कौक्षेयके धा १९६१ : पौराचा १- १६२ | आच्च गौरवे । १-१६३ । नाव्यावः ॥ १-१६४ । एत्रयोदशादौ स्वरस्य सस्वरव्यखनेन १-१६५ |स्थविर - विच किलायस्कारे ।१-१६६ वा कदले १-१६७ ( वेतः कर्णिकारे । १-१६८ वेत्। १-१६८ श्रोत्तर-धदर नवमालिका नवफलिका- पूगफले । १-१७० न वा मयूख-लव-चतुगुण चतुर्थ-चतुर्दश चतुर्वार सुकुमार-कुतूहलो दूखलोलूखले । १-१७१ | अनापते । १-१७२ ऊबोपे। १-१०३ । उमी निषणे। १-१७४ । प्रावरणे श्रङ गवाऊ। १-१७५ स्वरादसंयुक्तस्थानादेः । १-१७६ |क-गन्च-ज त-द-पय-यां प्रायो लुक्। १-१७७।यमुना-चामुण्डा कामुका तिमुक्तके मोनुनासिकश्च । १-१७८ नावत्पः श्रुतिः। १-१८० कुज कर्पर कीले क. खोपुष्पे । १-१८१ मरकत मदकले गः कन्दुके त्वादेः। च: । १-१८३ | शीकरे महौ वा । १-१८४ । चन्द्रिकायां मः १-१८५ निकष- स्फटिक चिकुरे हः। -ध-भाम् ॥१-१६ पृथक घो वा । १ १८८। शङखले ख:कः ११-१८६ पुन्नाग-भागिन्योर्गे मः ॥१- १६०॥ छालः | १ १६१। ऊबे दुभंग-सुभगेवः । १-१६२ । खचित-पिशाचयोवः स-ल्लौ वा । १-९६३ जटिले जो झो षा |१-१६४२ टो डः ॥ १-१६५ सटा शकट- कैद ढः ११-१६६/ स्फटिके लः ॥१-१६७७ चपेटा पार्टी वा । ९-१६८ कोढः ॥१-१६६१ अोठ ल्लः । १-२००१ पिठरे हो वा रच उ: ।१ २०१३ डो लः । १ २०२० देणौ णो वा । १- २०३ । १-५६ | अवर्णो १-१८२ । किराते १-९८६ । खध । प्रत्यादौ डः | १ -२०६ । सप्ततौरः ॥१-२१० तुच्छेत छौ वा ॥१-२०४ | तगर - असर- तूबरे बः । १- २०५ । गर्भितातिमुक्तके णः (१-२०८) रुदिते दिना णः | १- २०६ ।१-२११। पलिते वा ।१-२९२ ॥ पीते वो ले वा ॥ १-२१३० वितस्ति- वसत्ति - भरत - कातर- मातुलिङ्ग हः ॥१-२१४| मेथि-शिथिर- शिथिल प्रथमे यस्य ढः ११-२१५२ निशीथ - पृथिव्योर्वा ॥१-२१६ दशन- दष्ट-दग्ध दोला-परळ-दरदाह दम्भ दर्भ- कवन दोहदे वो वा खः ।१-२१७१ देश होः । १-२१८| संख्या- गद्गदे रः । १-२१६ | कदल्यामङ्कुमे |१-२२० । प्रदीप दोहदे लः ॥ १-२२१ । कदम्बे वा ॥१-२२२३ दोपौ धोका ११-२२३ | कदर्थिते वः ॥१-२२४१ देहः । १-२२५॥ निषधे घोढः । १-२२६। घौषवे ।१-२२७॥ नो णः । १-२२८ वादौ ।१-२२६१ निम्न-ना पिते इत्वे वेतसे |१ -२०७/ अतसी - सातवाहने लः

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 610