Book Title: Pakshika Sutram
Author(s): Yashodevsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीयशोदेवसरिकृत-पक्खीसूत्रटीका.
ऐं ॥ ॐनमःसरस्वत्यै।।शिवशमैकनिमित्तं विघ्नौघविघातिनं जिनं नत्वा । वक्ष्यामि सुखविबोधां पाक्षिकसूत्रस्य वृत्तिमहम् ॥१॥ एतचूर्ण्यनुसाराङ्गन्थान्तरविवरणानुसाराच्च । प्रायो विवरणमेतद्विधीयते मन्दमतिनापि ॥२॥ तत्र चाहत्प्रवचनानुसारिसाधवः सकलपापमलमूलसावद्ययोगनिवृत्ता अपि सुविशुद्धमनोवाक्कायवृत्तयोप्यनाभोगप्रमादादेः सकाशात्प्रतिषिद्धकरणकृत्याकरणादिना समुत्पन्नस्य मूलोत्तरगुणगोचरस्य बादरेतरातिचारजातस्य विशोधनार्थ सदा दिवसनिशाव|सानेषु प्रतिक्रमणं विदधाना अपि पक्षचतुर्माससंवत्सरान्तेषु विशेषप्रतिक्रमणं कुर्वन्ति उत्सरकरणविधानार्थम् तथाहि-यथा कश्चित्पुरुषस्तैलामलकजलादिभिः कृतशरीरसंस्कारोऽपि धूपनविलेपनभूषणवस्त्रादिभिरुत्तरकरणं विधत्ते, एवं साधवोऽपि प्रतिदिनप्रतिक्रमणेन विशुद्धचरणा अपि पाक्षिकादिषु विशेषप्रतिक्रमणेनोत्तरकरणं कुर्वन्ति शुद्धिविशेष कुर्वन्तीत्यर्थः। किंच "जह गेहं पइदिवसंपि सोहियं तहवि पक्खसन्धीसु ।सोहिजइ सविसेसं एवं इहयपि नायवं" ॥ तथा नित्यप्रतिक्रमणे सूक्ष्मो बादरो वाऽतिचारोऽनाभोगादिना विस्मृतो भवेत्,स्मृतो वा भयगौरवादिना समक्ष न प्रतिक्रान्तः स्यात्,प्रतिक्रान्तोऽपि परि
णाममान्द्यादसम्यक्प्रतिक्रान्तः स्यादतःपाक्षिकादिषु तं स्मृत्वा सञ्जातसंवेगाःप्रतिक्रामन्ति । अथवा पाक्षिकादिषु विशेषप्रतिहक्रमणेन प्रतिक्रामन्तो विस्मृतमप्यतिचारं स्मरन्ति प्रायशः । अथवा प्रथमचरमतीर्थकराणां कालविशेषनियतोऽयं विधिः यदुत
पाक्षिकादिषु विशेषेण प्रतिक्रमितव्यं यथासूत्रार्थपौरुषीप्रत्युपेक्षणादीनि प्रतिनियतकालकर्तव्यान्यनुष्ठानानीति'। अथवाऽति
SAACARRRREPRESEARCH
Jain Education in
For Private & Personal Use Only
ainelibrary.org

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 170