Book Title: Pakshika Sutram
Author(s): Yashodevsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 13
________________ तत्पादान ये यथायथमवगम्येदं निःश्रेयससाधनाय सफलयेयुः श्रुतोदीरितम् , व्यवस्थादि च ज्ञानोद्धारकोशद्रविणादिविषयं मुद्रितपूर्व मुद्रितपूर्वेष्विति न तत्रायासः ॥ ___ मुद्रणे चास्याभूत्पुस्तकमेकं मूलाधारभूतमस्मदीयं वैक्रमवर्षीयषोडशशतीयं शुद्धतमं द्वितीयं च त्यक्तसुगतिमार्गमूललुम्पकलुम्पकानुगत४ढुण्ढककुमार्गश्रीमदानन्दविजयपादानां शिष्यवर्ज्ञानकोशविस्तारप्रयतैः श्रीमत्कान्तिविजय मुनिभिः प्रहितं शुद्धतममेव, कृतेऽप्यत्र | शोधनादिप्रयासे सुलभत्वाच्छद्मस्थस्खलनस्य दृष्टिदोषादक्षरयोजकदोषाद्वा यत्किञ्चिद्भवेदशुद्धिजातं तद्वाच्यं शोधयित्वा कृपापरैः सत्कृपामभिलाषुकेषु श्रमणसङ्घपादपद्मचञ्चरीकेष्वस्माखिति प्रार्थयामहे सन्मार्गसज्जसज्जनजनतासमीपगाः । सूरते सुरपस्पर्धिराज्ञि धार्मिकराजिते । लेखः प्रास्तावि सद्धर्माडानन्दैलेखसुखाकरैः ॥१॥ समुद्र-स-नन्दान ( १९६७ ) मिते विक्रमहायने । ज्येष्ठामूले रवौ तिथ्यामेकादश्यांमुदीरितः ॥ २ ॥ युग्मम् JainEducationa l For Private Personal Use Only anelorery.org

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 170