Book Title: Nayrahasya Prakaranam Pramodadi Vrutti
Author(s): Yashovijay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 31
________________ अङ्काः विषयाः पत्रपक्तिः सम त्वबाधस्यावतरणेन र्थनम् । ३४६, प्रकारान्तरेणावक्त- १२१,२ व्यत्वनिर्वचनेन बाधपरिहारा शङ्कनम् । ३४७, बाधपरिहाराशङ्कायाः १२१,६ खण्डनम् । ३४८, बाधपरिहारायाशङ्कि १२१,९ तस्यावक्तव्यत्वनिर्वचनस्य तृतीयभङ्गविषयावक्तव्यत्व एव सम्भवो न प्रथमद्वितीयभङ्गविषययोरिति टीकायां दर्शितम् । ३४९, बाधपरिहारसङ्गमनम्। १२१,१७ ३५०, वाघपरिहारलक्षणो- १२१, २२ तराशङ्काखण्डनाभिप्रायो ऽवतरणिकया दर्शितः । १२२, १ ३५१, विकल्पबल सिद्धावक्तव्यत्वस्यानापेक्षिकत्वेन तत्र स्यादर्थान्वयः । ३५२, यथा चानापेक्षिका १२२, २ वक्तव्यत्वार्थकस्तृतीयभङ्गस्तथाऽनापेक्षिकवक्तव्यत्वार्थकोऽष्टमभङ्गोऽपि स्यादित्यापादनम् । ३५३, अवक्तव्यत्वप्रति १२२,४ पक्षस्य 'वक्तव्यत्वस्यैव महावाक्यघटकभङ्गार्थत्वं भवेत्, अङ्काः विषयाः पत्रपङक्ति: तस्य चास्तित्वादिविशेष श्रान्तत्वादेव नाष्टमभङ्गापत्तिरिति सम्प्रदायोपदर्शनम्। ३५४, तृतीयभङ्गविषयास १२२,६ म्भवप्रश्नस्यावक्तव्यत्वनिर्वचनेन प्रतिविधानम् । ३५५, अनापेक्षिकावक्तव्य- १२२, १२ त्वमुपादाय तृतीयभङ्गसमर्थनेनापेक्षिक वक्तव्यत्वमादायाष्टमभङ्गापत्तिर्यथा प्रतीतिमारोहति तथोपपादितं टीकायाम् । ३५६, तृतीयभङ्गासम्भव - १२२, २७ प्रश्नप्रति विधानाशयो दर्शितः। ३५७, स्यादयं घटः स्या १२३,५ दयमघट इति तुरीयभङ्गसमर्थनम् । ३५८, स्यादयं कुम्भोऽवक्त- १२४, ३ व्यश्चेति पञ्चमभङ्गस्य स्यादयमकुम्भोऽवक्तव्यश्चेति षष्ठभङ्गस्य स्यादयं कुम्भोऽकुम्भोऽवक्तव्यश्चेति सप्तमभङ्गस्य समर्थनम् । ३५९ साम्प्रतनये ऋजुसूत्र - १२५,६ नयादुक्तदिशा सप्तभङ्गी सम्भवलक्षणविशेषे भाष्यकारवचनं प्रमाणतयोपदर्शितम् ।

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242