Book Title: Nayrahasya Prakaranam Pramodadi Vrutti
Author(s): Yashovijay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
९०
प्रमोदाविवृतिसंवलितं
यथासम्भवमुपादेयः, तेन न प्रस्थकस्थले सामान्यविधेरसङ्ग्रहादनुपपत्तिः। तत्प्रवणत्वं च तन्नियतवुद्धिव्यपदेशजनकत्वम् , तेन न नानार्थरूपसङ्ग्रहस्य नयजन्यत्वानुपपत्तिदोषः। विशेषविनिर्मोक एव । तेन अशुद्धविषयविनिर्मोकस्यापि सङ्ग्रहपदेन ग्रहणेन, तेन न अनुपपत्तिरित्यन्वयः। प्रस्थकस्थले वनगमनदारुच्छेदनादीनामपि प्रस्थकत्वेन नैगम व्यवहारयोरुपगमः, समहस्य तु तत्रोपचरितविषयलक्षणो योऽशुद्धविषयस्तद्विनिर्मोकेण मापनक्रियोपहितस्यैव प्रस्थकस्याभ्युपगम इति' न तत्र विशेषविनिर्मोकलक्षणः सङ्ग्रहः किन्त्वशुद्धविषयविनिर्मोक एव, नापि च सामान्यविधिस्तत्रेति केवलविशेषविनिर्माकस्यैव सङ्ग्रहपदेन विवक्षणे तत्रत्यसङ्ग्रहस्यासङ्ग्रहाद् याऽनुपपत्तिः साऽशुद्धविषयविनिोकस्यापि सङ्ग्रहपदेन ब्रहणेन नेत्याह-प्रस्थकस्थल इति । प्रवणत्वमन्यत्र जनकतालक्षणं समर्थत्वमेव, तच्च प्रकृते न सम्भवति विशेषविनिर्मोकाशुद्धविषयविनिर्मोकादिरूपसङ्ग्रहेऽध्यवसायविशेषलक्षणसङ्ग्रहनयजन्यत्वस्याभावेन तजनकत्वस्य सङ्ग्रहनयेऽभावादित्यत आह-तत्प्रवणत्वंचेति। तन्नियतेति-विशेषविनिर्मोकाशुद्धविषयविनिर्मोकाधन्यतमात्मकनगमायुपगतार्थसङ्ग्रहनियतबुद्धिव्यपदेशजनकत्वमित्यर्थः । तेन तत्प्रवणत्वस्य तन्नियतबुद्धिव्यपदेशजनकत्वरूपत्वेन । नानेति-नानार्थरूपो विशेषविनिर्मोकाशुद्धविषयविनिर्माकाद्यनेकार्थस्वरूपो यः सङ्ग्रहो नैगमाद्युपगतार्थसङ्ग्रहस्तस्याध्यवसायविशेषस्वरूपसङ्ग्रहनयजन्यत्वानुपपत्तिलक्षणो दोषो नेत्यर्थः, सङ्ग्रहनयेनविशेषविनिर्मोकाऽशुद्धविषयविनिर्मोकादिनियतबुद्धिव्यपदेशयोः सम्भवेन तजनकत्वस्य सङ्ग्रहनये सम्भवादुक्तरूपप्रवणत्वविवक्षायामनुपपत्त्यभावात् । एवं च विशेषविनिर्मोकाऽशुद्धविषयविनिर्मोका. धन्यतमात्मकनगमायुपगतार्थसङ्ग्रहनियतबुद्धिव्यपदेशजनकाध्यवसायविशेषत्वं सङ्ग्रहत्वमिति सङ्ग्रहसामान्यलक्षणं बोध्यम् ।

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242