Book Title: Nayrahasya Prakaranam Pramodadi Vrutti
Author(s): Yashovijay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
नयरहस्यप्रकरणम् ।
११९
च्छिन्ना कुम्भत्वसत्त्वात् । नन्वेवं कुम्भत्वानवच्छेदकप्रमेयत्वावच्छेदेनाप्यकुम्भत्वापत्तिः, नानाधर्मसमुदायरूपकुम्भत्वे प्रमेयत्वस्याप्यवच्छेदकत्वात् ॥ २ [द्वितीयो भङ्गः ] ॥
तथा सर्वोsपि घटः स्वपरोभयपर्यायैः सद्भावास भावाभ्यामर्पितोऽवक्तव्यो भण्यते, स्वपरपर्यायतत्त्वा सत्त्वाभ्यामेकेन केनापि शब्देन सर्वस्यापि तस्य युगपदक्तुमशक्यत्वात् । अथैकपदवाच्यत्वं घटस्य स्वपarवच्छिन्नत्योपरागेणापि नास्तीति तदवच्छेदेनाप्यवाच्य तापत्तिः, वस्तुतः स्वपर्याraatravदवाच्यत्वेपर्यायावच्छिन्नस्यैकपदवाच्यत्वेनावक्तव्यत्वाभावे वस्तुतः कथञ्चिदुपर्यायावच्छिन्नदकमिति प्रमेयत्वादिनाऽप्यसङ्गावेनार्पितोऽकुम्भो भवेदित्याशङ्कते - नन्वेवमिति । प्रमेयत्व वाच्यत्वादिकं सर्वमेव कुम्भे समस्तीति तत्सर्वस्वरूपमेव कुम्भत्वमिति तदवच्छेदकं प्रमेयत्वादिकमपि भवतीति न तस्याकुम्भत्वावच्छेदकत्वमिति तदवच्छेदेन सद्भावार्पणमेव नासद्भावार्पणमिति समाधते- नानाधर्मेति ।
इति द्वितीयभङ्गसमर्थनम् । अथ तृतीयभङ्गसमर्थनायाह
तथेति । कथं तथाऽर्यमाणस्यावकव्यत्वमित्यपेक्षायामाह - स्वपरपर्यायसत्त्वासत्त्वाभ्यामिति । तस्य घटस्य । 'अर्थ' इत्यारस्य 'सम्प्रदायः ' इत्यन्तमेका फक्किका तृतीयभङ्गासम्भवाऽऽशङ्कास्वरूप वोध्या ! यावन्तो घटस्य स्वपर्यायास्तावद्धर्मावच्छिन्नत्वेन घटस्य बोधकं नैकं किमपि पदं समस्तीति स्वपर्यायावच्छिन्नत्वेनापि घटस्थावक्तव्यत्वं स्यादित्याह - एकपदवाच्यत्वमिति । तदवच्छेदेनापि स्वपर्यायावच्छेदेनापि । ननु कुम्भादिपदेन घटोऽभिधीयते स च घटः स्वपर्यायावच्छिन्न इति कृत्वा घटस्य स्वपर्यायावच्छिन्नस्यैकपदवाच्यत्वं समस्तीत्यत आह-- वस्तुत इति - वस्तुस्थित्येत्यर्थः । एवं च

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242