Book Title: Nayrahasya Prakaranam Pramodadi Vrutti
Author(s): Yashovijay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
१५८
प्रमोदाविवृतिसंचलितं
यमाणमेतन्नये न कृतम् , कारणचक्रसम्पत्युत्तरमेव कार्य. सिद्धेः, अन्यथा समसमयभावित्वे कार्यकारणभावव्यव. स्थाऽयोगाद्,उपादानोपादेयभावस्यापिपरस्परोपमर्दनिय. तस्य क्षणभेदनियतत्वात् । न च वर्तमानत्वमतीतत्वं चैकत्र व्यवहारसिद्धम् ,न चानीहशेऽर्थे प्रमाणावतारः, न च यत्किचिदव्यहारदर्शनात् सर्वत्र तदनाश्वासो न्याय्य इत्यादिकं व्यवहारनिश्चययोमिथो विवादमवलोक्य वस्तुस्थितिरणत्वानभ्युपगमादेव । एतन्नये व्यवहारनये। अन्यथा कारणचक्रलम्पत्युत्तरं कार्यमित्यस्यानभ्युपगमे। समसमयभारित्वे कार्यकारणयोः समानसमयमात्र। पूर्ववर्ति कारणमुत्तरकाल पति कार्यमित्यव्यवदितपूर्वापरीभावे स्याद् व्यवस्था, सरसमयत्वे तुइयोः समसमयत्वाविशेषात् कारणत्वेनाभिमतमपि कार्य कार्यत्वेनाभिमतमपि कारणं किं न स्यात? विशेषान्तराभावात् , समसमयभाविनोः सव्येतरगोविषाणयोरिव वा कार्यकारणभाव एव न भवेदित्याह-कार्यकारणभावब्यवस्थाऽयोगादिति । ननु यदुपादानं तत् कारणं यदुपादेयं तत् कार्यमित्येवं समसमयत्वेऽपि व्यवस्था भवेदित्यत आह-उपादानोफतदेयभावस्यापीति-यदुपट्टद्य यद् अवति तदुपादेयमुपमर्दक नुपादानं चोपमद्यमित्यपि क्षणभेदे सत्येव भवितुमर्हति नैकक्षणवृत्तित्वे इत्याशयः । वर्तमानत्वे सति भवति क्रियमाणत्वप्रतीतत्वे सति भवति कृतत्वम् , तयोश्च विरोधान्नैकत्र व्यवहारतः प्रसिद्धिरित्याह-न चेति । यच्च व्यवडियते तत्रैव प्रमाणप्रवृत्तिः, अव्यवडियमाणे च प्रमाणमपि न प्रवर्तते, क्रियमाणस्य कृतत्वे व्यवहृतिनये प्रमाणमपि नास्तीत्याह-न चानीदृशेऽयं इति । नन्वेकस्य कस्यचिद् व्यवहाराभावेऽप्यन्यस्य व्यवहारः क्वचिद दृश्यते, तथा यत्रापि व्यवहारो न दृश्यते तत्राऽपि व्यवहारः कस्यचित् कदाचिद् भविष्यतीति सम्भावनयाऽनाश्वास इत्यत आह-न चेति । 'अन्वेषणीया' इत्यनेनान्वेषणे सम्यक् क्रियमाणे स्याद्वाद.

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242