Book Title: Nayrahasya Prakaranam Pramodadi Vrutti
Author(s): Yashovijay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
नगरहम्यूप्रकरणाम्।
घटादिपदव्यपदेश्यत्वं स्याद्, अतो व्यवहार यात्रस्यौपचारिकन्वं प्रसज्येत, न च शुद्रग्वेषु नयेपचारो युक्त इत्युक्तदिशोपयोगान तिरेकाश्रयणवलाद बाह्यप्रस्थकस्य प्रम्थकन्योगपादनं न युक्तमित्यत आह-अन्तत इति-यदि वाहाप्रस्थकम्य निश्चयमानानात्मकस्य प्रका. रान्तरेण प्रस्थकव्यपदेयत्वं न सम्भवति तदेत्यर्थः, झानाऽहतनये सर्वस्य वस्तुनः म्वाकारविज्ञानस्वरूपत्वमित्युपगन्तयोगाचारमतेऽनु प्रवेशात् सर्वस्य वस्तुनी ज्ञानरूपत्वे सर्वान्तर्गतस्थ वाहायस्थकस्यापित ज्ञानरूपत्वमिन्यन पत्र प्रस्थकत्वं तस्येत्यतः प्रस्थकोपयोगातिरि कस्य यः प्रस्थकन्चानुपगमः शब्दादीनां तस्य साङ्गन्यमित्थमुपपत्ति पद्धतिमेतीत्याशय ।
ननु ‘उपयोगानतिरेकाद् ज्ञानाद्वैताद वा इत्यभिधाय यदेतद् 'उपयोगानतिरेकाश्रयणाद्' इति, 'ज्ञानाद्वैतनयानप्रवेशाद् इनि चा भिधान तेनेदं सुस्पष्टमेवावभासते, यद् 'बाहाप्रस्थकस्यापि इत्युक्त्या शानाऽनात्मकत्वमगि तस्य, निश्चयमानात्मकत्वमन्तरेण न प्रस्थकत्वम्, अत उपयोगानतिरेकाश्रयणं ज्ञानाऽद्वैतनयानुप्रवेशो वा, तेन च ज्ञानात्मकत्वमपि तस्य, तत्र यस्य नयस्य यद्वस्तुगतज्ञानात्मकत्वं विषयो न तस्य नयस्य तद्वस्तुगतज्ञानाऽनात्मकन्वं विषयः 'बाहाप्रस्थकस्यापि इत्येवमञ्चः प्रत्कुर्वतां शब्दादिनयानां स्वयं तस्य ज्ञानाऽनात्मकत्वमेवानुमतम, उपयोगानतिरेकाश्रयणाज्ञानाद्वैतनयानुप्रवेशाद् वा' 'इत्यनेन ब नयान्तराश्रयणतो ज्ञानात्मकत्वम् , तथा च यो नया ज्ञानात्मकत्वं तम्य स्वीकरोति स तस्याज्ञानात्म. कत्वे गजनिर्मालिकामेवावलम्बते, यश्चाज्ञानात्मकन्यं तस्योररीकरोति स तस्य नानात्मकत्वमुपेक्षत एव, बाहाप्रस्थकस्यान्युपयोगानतिरेकाध्रयणाज्ज्ञानाईतनयानुप्रवेशाद वा प्रस्थकत्वमित्येवमभिधानं च शानात्मकत्वलक्षणो य एकनयविषयः, यश्चाज्ञानात्मकत्वलक्षणोऽपरजयविषयस्तथाभूतोभयनयविषयसमावेशःप्रमाणदचन एव सम्भवति, न नु नयवचने, इति तथाभूतोभयनयविषयकत्वं न ज्ञानात्मकत्वा

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242