________________
नयरहस्यप्रकरणम् ।
.
न
२ परिशिष्टम
मूले टीकायां चोपन्यस्तानां गाथादीनामकारादिका सूचिःगाथादिकम् स्थलम्
पत्रपङ्किः १ 'अत्यन्तासत्यपि ह्यर्थे' [खण्डनखण्डखाद्ये, परि० १, श्लो०११] १०९,५ २ 'अत्र चाद्यानामादयस्त्रयः'[तत्त्वार्थवृत्ति० अ० १, सू० ५] ८६, १ ३ 'अभेदं नोल्लिखन्ती धी '[खण्डनखण्डखाद्ये, परि० १, श्लो०१८] ७१,१५ ४ 'अर्थानां सर्वैकदेश०' [तत्त्वार्थभाष्य०, अ० १, सु० ३५] ९१,६ ५ 'अर्थाभिधानप्रत्यया०' [
] ७५, ४ ६ 'अर्पितानर्पितसिद्धेः' [तत्त्वार्थ०. अ० ५, सू० ३१] ३०, २ ७ 'असंसर्गाग्रहस्यापि०' [खण्डनखण्डखाद्ये, परि०१, श्लो०१२] १०९,२५ ८ 'अहवा पच्चुप्पन्नो' [विशेषावश्यकभाष्यगाथा-२२३१] १२५, ७ ९ ‘इच्छइ विसेसियतरं०' [विशेषावश्यक निगाथा-२१८४] ११५, ५ १० 'इन्द्रो मायाभिः' [बृहदारण्यकोपनिषद् २, ५, १८] ७१, २१ ११ ‘उज्जुसुअस्स एगे' [अनुयोगद्वारसूत्र० १४] ३३-३, ११३-७ १२ ‘उत्पादव्ययध्रौव्ययुक्तं सत् [तत्त्वार्य० अ० ५, सू० २९] ७३ १३ १३ 'उप्पेइ वा विगमेइ वा धुवेइवा'[ आगमः ? १४ 'उवएसो सोणओ०' [विशेषावश्यक नि० गाथा-३५९२] १२, १ १५ 'ऋजुसूत्रा' [नयोपदेशश्लो० ३४] १६ 'एकमेवाद्वितीयं ब्रह्म' [छान्दोग्योपनिषद् ६, २, १] ७०, २६ १७ ‘एवं जीवं जीवो संसारी० [विशेषावश्यकभाष्यगाथा-२२५६] १३३, ३ १८ 'काशीमरणान्मुक्तिः' [श्रुतिः ?
३, १८ १९ किञ्चित् सिद्धमसिद्धं० [वाक्यपदीय० ] २० 'गुणपर्यायवद् द्रव्यम्' [तत्त्वार्थ० अ० ५, सूत्र० ३७] ७९, १३
vvvvvvvvvvv