Book Title: Nayrahasya Prakaranam Pramodadi Vrutti
Author(s): Yashovijay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 234
________________ नयरहस्यप्रकरणम्। ४६ वत्थूओ संकमणं होइ० [विशेषावश्यकनि० गाथा-२१८५] १२८, ३ ४७ 'व्यक्त्याकृतिजातयः पदार्थः [गौतमसूत्र० ] ९३, २६ ४८ 'व्यञ्जनार्थयोरेवम्भूतः' [तत्त्वार्थभाष्य० अ० १, सूत्र० ३५] १३२, ४ ४९ 'व्याव-भाववत्तैव०' [कुसुमाञ्जलिस्तबक० ३, श्लो० २] ११०, ९ ५० 'श्रेयांसि बहुविघ्नानि०' [ ५१ 'संग्गहिय-पिडियत्थं' [विशेषावश्यकनि० गाथा-२१८३] ९१, १ ५२ ‘सतां सामप्रताना०' [तत्त्वार्थभाष्य० अ० १, सु० ३५] १०६, ५ ५३ 'सदविशिष्टमेव सर्वम्' [वेदान्त० ? ] ७०, १ ५४ 'सत्स्वर्थेष्वसंक्रमः०' तत्त्वाथभाष्य०अ०१,सूत्र०३५ ] १२८, ४ ५५ ‘सब्भावासभावो' विशेषावश्यकभाष्य० गाथा२२३२] १२५, ९ ५६ 'सर्वे विघ्नाः शमं यान्ति०'[ ] ४, १३ ५७ 'सव्वनया भावमिच्छन्ति[विशेषावश्यकभाष्यगाथा-३६०१ ] ८५, २ ५८ 'सव्वेसि पि नयाण' [आवश्यकनि० गाथा-१०५५ ] ५९ 'सावज्जजोगविरओ०' [आवश्यकमूलभाष्यगाथा-१४९] ८७, ८ ६० 'सुदूरधावनश्रान्ता' [खण्डनखण्डखाद्यपरि०१ श्लो० ८] ७१, ११ ६१ 'स्निग्धोष्णं दाडिमं रम्य' [चरक सं०सूत्रस्थान अ०२७ श्लो०१५०] २०,९ ६२ 'स्यादावसङ्खयेयः' [सिद्धहेम० ३, १, १११] १३१, २१ इति मुनिश्रीमहिमाप्रभविजयसङ्कलिता सूचिः ॥

Loading...

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241 242