Book Title: Nayrahasya Prakaranam Pramodadi Vrutti
Author(s): Yashovijay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
३७२
प्रमोदाविवृतिसंवलितं
भ्युपगन्तृनये. अज्ञानात्मकत्यान्युपगन्तृनये वा सम्भवतीति तथा प्ररूपयत कैकस्य नयस्य वस्वंशावगाहित्वाभावादनयत्वमेव, मिलितस्य नययस्य तथा प्ररूपकत्वसम्भवेऽपि प्रमाणत्वमेव न नयत्वमित्याशय प्रतिक्षिपति-न रति-अस्य 'आशङ्कनीयम्' इत्यनेनान्वयः, सर्वम्य वस्तुनोऽनेकान्तात्मकत्यं तावत् प्रमाणतः सुव्यवस्थितमिति बाह्यप्रस्थकम्याषि ज्ञानात्मक यनयाभिप्रेतं तस्मिन् नये ज्ञानेन सह विषयम्य तादात्म्यमेव सम्बन्ध इति बानसम्बद्धत्वाज्ज्ञानात्मकत्वम्, वाह्यप्रमथकस्याज्ञानात्मकत्वं यन्नयाभिप्रेतं तस्मिन् नये शानेन सह विषयम्य विषय-विषयिभायः सम्बन्ध इति ज्ञानविषयत्वाज्ज्ञानानात्मकत्वम , नथा च ज्ञानानात्मकः प्रस्थको ज्ञामात्मक इत्येवं शानान्मकत्व-ज्ञानानात्मकत्वोभयनविपयरूपसमावेशाऽसम्भवेऽपि प्रस्थको ज्ञानसम्बद्ध इत्येवमुक्तिनयद्वयेऽपि सम्भवति, तत्र बाह्यप्रस्थकस्य ज्ञानानात्मकत्वं यनयेऽभिप्रत तन्नये ज्ञानम्नम्बद्ध इति ज्ञानविषय इत्येवरूपतयोपपद्यते, नस्य ज्ञानात्मकत्वं यन्नयेऽभिप्रेतं तन्नये ज्ञानसंबद्ध इति ज्ञानाभिन्न इत्येवंरूपतयोपपद्यते, ज्ञानसम्बद्धस्यत्र प्रस्थकम्य प्रस्थकव्यपदेश्यत्वम्, सम्बंधश्च तादात्म्यम, तच्चानतिरेकाश्रयणाज्ञानाद्वैत नयानुप्रवेशाद वा सम्भवतीति म सुस्थमित्याशयेन निषेधहेतुमुपदशयति-तादात्म्यनति-अभेदेनेत्यर्थः। उनयरूपासमावेशेऽपि ज्ञानात्मकत्वाऽ. ज्ञानात्मकत्वोभयरूपमावेशम्बासम्भवेऽपि । अपयन्व-तादात्म्यायामिति --ज्ञानम्य विषये विषय सम्बन्ध इति तत्सम्बन्धापेक्षया ज्ञानाsजात्मकत्वम्, झानस्य तादात्म्यं सम्बन्ध इति तत्सम्बन्धापेक्षया शानात्मकन्वमित्येवमुभयरूपम्ममावेशातू, तथा च तादात्म्य सम्बन्धापेक्षया ज्ञानात्मकत्वस्य सम्भवेन तदवगाहिनो नयम्य, विषयत्वसम्ब. धापेक्षया ज्ञानाऽनात्मकत्वमा सम्भवेन तदवगाहिनो नयस्य च नानयत्वप्रसङ्गः, यदाच बाहामस्थकम्यापि प्रस्थकत्वमुपयोगानतिरेकाश्रयणेन झानाद्वैतनयानुप्रवेशेन वाऽभ्युपगच्छन्ति शब्दनयास्नदानी तस्य झानालात्मकन्ये गजनिमीलिकामेवाश्यन्ति त पनि न प्रमाणन्वप्रसङ्गोऽपि

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242