Book Title: Nayrahasya Prakaranam Pramodadi Vrutti
Author(s): Yashovijay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 222
________________ नयरहस्यप्रकरणम्। १७३ तेषामित्याशयः। ननु विषयत्वेनागि ज्ञानात्मकत्वमेव नाऽज्ञानात्मकत्वं विषयत्वस्य तादात्म्यरूपत्वादिति कथं विषयत्व-तादात्म्याभ्यामुभयरूपसमावेश इत्यत आह-विषयत्वमपीति-तथा च यन्नयेन विषय. त्वस्य कश्चित् तादाम्यरूपता तन्नयेन विषयत्वस्याज्ञानात्मकत्वनिमित्तत्वं नाऽत्राभिप्रेतमित्याशयः। अथवा येन नयेन विषयत्व कथञ्चित्तादात्म्यं तन्नयेनकेनैव विषयत्वलक्षणनिमित्तेन ज्ञानात्मकत्वाऽज्ञानात्मकत्वोमयसमावेश इत्याह विषयत्वमपीलि। कवितादात्म्य ज्ञानेन सह विषयस्य कश्चित्तादात्म्यम्, कथञ्चित्तादात्म्यञ्च भेदसहिष्ण्वभेद इति ज्ञानात्मकत्वाऽज्ञानात्मकत्वोभयसमावेश इत्याशयः। यदाश्रयणेन नयान्तराभिप्रेतकथञ्चित्तादात्म्यलक्षणविषयत्वाश्रयणेन, 'उक्तम्' इत्यनेनान्वयः। तुल्यार्थचम् एकशब्दवाच्यत्वेन तुल्यार्थत्वं सदृशरूपत्वम् , तच्च तदा भवेद् यादृशं वाच्यत्वमेकत्र तादृशमेव त्रिषु, तञ्च विषयत्वस्य कथञ्चित्तादात्म्यरूपत्वे सत्युपपद्यते, यतः शब्दजन्यबोधविषयत्वादर्थस्थ शब्दवाच्यत्वम्, तत्र विषयत्वं तादात्म्यरूपम्, एवं तेन तज्ज्ञानमयभिधीयत इति ज्ञानस्यापि शब्दजन्यबोधविषयत्वम् , तत्र ज्ञान शब्दजन्यमेवेति स्वस्यैव स्वविषयत्वनिति तदपि तादारयमेवः शब्दोऽपि स्वेनाभिधीयते, म्बस्य स्वतादात्म्यमप्यस्ति स्वजन्यवोधविषयत्वमप्यस्ति, तद्विषयत्वमपि तादात्म्यमेवेत्येवं तुल्यार्थदम्, यदि च विषयत्वं सर्वथा तादात्म्यमेव स्याद्, एवं सत्येकत्वरूप वमेव स्यान्न तुल्यस्वरूपत्वमतः कथञ्चितादात्म्यमेव शिष म. तक्षा सति यदपेक्षयाऽथैन सह तादात्म्यं न तदपेक्षयाऽभियानन्द सर, शानेन सह वा, किन्तु भिन्नभिन्ननिमि. तापेक्षया । एवं तु यदि तुल्यप्रयोजनकत्वम् तदपि कथञ्चित्तादात्म्यपक्षे घटते. अशा तादाम्ये तु नमकप्रयोजनकत्वमेव स्यान तुल्यप्रयोजनकत्वमिति । वस्तुतः हाल-स्पशभिरूडेवम्भूतानां सूक्षोशिकामाश्रयतां न बाह्यान्युपर निर्भरः, किन्तु प्रथमतो विवेकेन स्वस्वरूपावगमाय

Loading...

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242