Book Title: Nayrahasya Prakaranam Pramodadi Vrutti
Author(s): Yashovijay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
प्रमोदाविवृतिसंवलितं
तत्त्वव्यवस्थायामपि व्यवहारतोऽकुर्वतोऽपि नियतपूर्ववर्तिनः कारणत्वाभ्युपगमात् , अन्यथा पूर्व कुर्वद्रूपत्वानिश्चये प्रवृत्त्यनुपपत्तिप्रसङ्गात् । किञ्च, इदं कुर्वद्रूपत्वमपि सहकारिसम्पत्तावेव नान्यथेत्यवस्थितकारणादेव सहकारिचक्रानुप्रवेशात् कार्योपपत्तौ किं कुर्वदकुर्वतोर्भेदाभ्युपगमकष्टन । न चोपादानोपादेयभावनियतैः क्षणैरेव कुर्वक्रियमाणं कृतमेव, निश्चयत इत्यमेव तत्त्वव्यवस्थायामपीत्येकं वाक्यम्। निश्चयनयतश्चरमकारणमेव कुर्वद्रूपत्वात् क्रियानयाभिमतं कारणमित्यस्य युक्तत्वेऽपि व्यवहारतो नैतद् युक्तमित्याह-व्यवहारत इति । अकुर्वतः तदानीमकुर्वतः । अन्यथा कुर्वद्रूपत्वेनैव कारणत्वाभ्युपगमे । पूर्व कार्योत्पत्तेः प्राक् । प्रवृत्त्यनुपपत्तिप्रसङ्गात् तत्तत्प्रतिनियतकार्योत्पादनार्थ तत्तत्कारणसंघटनगोचरप्रवृत्त्यनुपपत्तिप्रसङ्गात् , इष्टसाधनतानिश्चयस्य प्रवर्तकत्वात् कुर्वद्रूपत्वात्मककारणतावच्छेदकनिश्चयाभावे इष्टसाधनतानिश्चयस्यैवाभावादित्यभिसन्धिः। किञ्च, कुर्वद्रूपत्वमेव नास्ति कुतस्तद्रूपेण चरमकारणस्य कारणत्वसम्भव इत्याहक्रिञ्चेति। इदं कारणतावच्छेदकतया निश्चयनयसम्मतम्। सहकारिसम्पत्तावेव यावत्सहकारिसमवधाने सत्येव कारणे भवति। नान्यथा सहकारिसम्पत्तावसत्यां कुर्वद्रूपत्वं न भवति, एवं च कुर्वद्रूपत्वं किमिति प्रकल्प्यं ? सकलसहकारिसमवहितात् स्थिरकारणादेव कार्योत्पत्तिसम्भवे सहकार्यसमवहितं कुशूलस्थवीजमकुर्वद्रूपमन्यत्, अन्यच्च सकलसहकारिसमवहितं कुर्वद्रूपं बीजमित्येवं कुर्वद्रूपाकुर्वद्रूपभेदाभ्युपगमेनालमित्याह-इत्यवस्थितकारणादेवेति । ननु पूर्वपूर्वकारणादुपादानरूपाजायमानमुपादेयस्वरूपं तत्तत्कार्यकुर्वद्रूपात्मकमेवोपजायत इत्येतावतैव कुर्वदूपत्वनियमनं भविष्यतीति न तत्र सहकारिचक्रनियम्यत्वमुपेयत इत्याशङ्कय प्रतिक्षिपति-न चेति-अस्य 'वाच्यम्' इत्यनेन सम्बन्धः। एतन्मते उपादेयकाले उपादानसत्ता

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242