Book Title: Nayrahasya Prakaranam Pramodadi Vrutti
Author(s): Yashovijay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
नयरहस्यप्रकरणम्।
१५७
द्रूपत्वं नियम्यत इति वाच्यम् , क्षणत्वेन सर्वेषामविशेषादेकस्वभावस्य कुतोऽपि विशेषायोगात्। किञ्च, एवं कार्येण कारणानुमानोच्छेदः, सामान्यतः कारणताग्रहाभावात् । न च सादृश्येन तथाग्रहाददोषः ? पूर्वापराननुसन्धानेन क्षणिकपक्षेसादृश्यस्यैव ग्रहीतुमशक्यत्वादित्यादिकं व्युत्पादितमनेकान्तजयपताकादौ पूर्वसूरिभिः। अत एव क्रिनोपेयते किन्तु पूर्ववर्तितयैव कारणत्वमुपादानस्य, तच्चान्यकारणानामपि समानमेवेति इदमुपादानमिदं च सहकारीति नियम एव क्षणिकवादिमते न सम्भवतीति पूर्ववर्तित्वस्वभावः सर्वेषां क्षणानामेक एव, स्वभावान्त चोपदर्शयितुमशक्यमेवेति नोक्तदिशा कुर्वद्रूपत्वनियमसम्भव इति निषेधहेतुमुपदर्शयति-क्षणत्वेनेति । किञ्च निश्चयनये वह्नित्वेन धूमत्वेन न कार्यकारणभावः किन्तु धूमं प्रति धूमकुर्वद्रूपत्वेनैव कारणत्वमिति धूमात्मककार्येण वह्नयात्मककारणानुमान न स्यादित्याह-किञ्चेति । एवं कुर्वद्रूपत्वेन कारणत्वाभ्युपगमे । कार्येण धूमत्वेन धूमलक्षणकार्येण । कारणानुमानोच्छेदः वलित्वेन वह्निरूपकारणानुमानोच्छेदः। सामान्यतः वनित्व-धृमत्वादिना । ननु धूम प्रति धूमकुर्वद्रपात्मकवलेरेव यद्यपि कारणत्वं तथापि सौवसादृश्यादकुर्वद्रूपस्यापि वह्ने कारणत्वग्रहात् तेन तदनुमानं भविष्यतीत्याशङ्का प्रतिक्षिपति-न चेति । तथाग्रहाद् कारणताग्रहात् । अदोष इति-कार्यमा कारणानुमानस्योच्छेदो नेत्यर्थः। पूर्वपूर्ववह्निना सममुत्तरोत्तरवह्नः सादृश्यग्रह एव क्षणिकपक्ष न सम्भवति, पूर्ववह्निग्रहकाले उत्तरवढेरग्रहादुत्तरवह्निग्रहकाले पूर्वयढेरग्रहात् प्रतियोग्यनुयोगिनोरग्रहे सादृश्यग्रहासम्भवादित्याह-पूर्वापराननुसन्धानेनेति । एतद्विशेषजिज्ञासुभिरनेकान्तजयपताकादिकमवलोकनीयम् , विस्तरभयान्नेह तत्वपञ्चः क्रियत इत्याशयेनाह-इत्यादिकमिति । अत एव कुर्वद्रूपत्वेन कार

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242