Book Title: Nayrahasya Prakaranam Pramodadi Vrutti
Author(s): Yashovijay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 214
________________ नयरहस्यप्रकरणम्।। चायान्तरसामान्यम् , एवं च मतिज्ञानस्य प्रत्यक्षत्वं परोक्षत्वं च, प्रत्यक्षादीनां मतिज्ञानत्वादिकमपि, परमुक्तार्थगतिः प्रत्यक्षत्वादिना प्रत्यक्षादीनामुपादायैवेत्येतदर्थमन्तिमोदाहरणद्वयोपादानम् ॥ ३४ पृष्ट, २४ पनी उनसत्रं त्विति' इत्यनन्तरं त्रुटितष्टीकांशः.. अनुयोगांशमादाय' इति स्थाने 'अनुपयोगांशमादाय' इति पाटो युक्तः "अनुपयोगी द्रव्यम्, उपयोगस्तु भावः" इति पारमर्षप्रसिद्धिमाथिल्ल यदा वर्तमानावश्यकपर्यायोऽपि प्रमोता तत्र नोपयुनस्तदाऽनुपशु वर्तमालावर यकपर्याये व्यपदोपचारादुपचरितद्रव्यस्व पवनमानावश्यकपर्यायमिच्छति ऋजुरस्त्र इत्येवमर्थकरणेन निरुक्तमूनमुपपद्यते तन्यतुल्यांश-ध्रुवांशलक्षणद्रव्याभ्युपगमाभावेऽपीत्यर्थः। ४० पृष्ठे २२ पड़ती 'ऋजुसूत्रस्येति भावः' इत्यनन्तरम. प्रत्येकधर्मपदेन सामान्यविश्रामपक्ष कस्य, विशेषविश्रामपक्षे च कस्य ग्रहणमित्यत्रायं विवेकः-सामान्यविश्रामपक्ष प्रदेशपदेन धर्मास्तिकायादीनां पञ्चानां प्रत्येकं यावन्तः प्रदेशास्ते सर्वेऽपि समुपस्थिताः, तेषु धर्मास्तिकायप्रदेशत्वलक्षणो यः प्रत्येकधर्ममतत्प्रकारकबुद्धिविषयत्वं नास्ति, धर्मास्तिकायप्रदेशे धमास्ति कायप्रदेशचप्रकार कबुद्धिविषयत्वस्य सत्त्वेऽपि. अधर्मास्तिकायप्रदेशे तस्थानावात् , एवमधमास्तिकायप्रदेशवलक्षणो यः प्रत्येकधर्मस्तन्प्रकारकबुद्धिविषयत्वस्याधर्मास्तिकायप्रदेशे भावेऽपि मास्तिकायप्रदेशेऽभावान् , यमाकाशास्तिकायप्रदेशत्वादेरपि प्रत्येकधर्मपदेन ब्रहऽनन्वयो बोध्यः , तथा च सामान्यविश्रामपक्षे प्रत्येक पदेन धर्मास्तिकायप्रदेशत्वादेरग्रहणम् । विकोपविधामपक्षे प्रदेशपदेन धर्मास्तिकायप्रदेशस्य ग्रहणे प्रत्येकधर्मपदेन धर्मास्तिकायप्रदेशत्यस्य ग्रहणम् . एवं प्रदेशपदेनाधर्मास्तिकायप्रदेश ग्रहणे प्रत्येकधर्मपदेनाधर्मास्तिकायनदेशयस्य ग्रहणम . गवमाकाशप्रदेशत्वानेग्रहणं बोध्यम |

Loading...

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242