Book Title: Nayrahasya Prakaranam Pramodadi Vrutti
Author(s): Yashovijay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
१ परिशिष्टम्१५. पृष्ठे १३ पक्तौ ‘सफलमेव' इत्यनन्तरम्ननु विप्रतिपत्तिसाधकस्य अंशग्राहित्वरूपस्य द्वितीयस्य, प्रमितिदैलक्षण्यरूपस्य तृतीयस्य च हेतोरपाकरणायान्तिमोदाहरणद्वयदानं नौचितीमञ्चति, द्वितीय-तृतीयान्यतरेणवोदाहरणेन तन्निरासात्, किं मतिज्ञानादीनां प्रत्यक्षत्वं नास्ति ? आहोस्वित् प्रत्यक्षादीनां मतिज्ञानादित्यं नास्ति ? येनान्तिमोदाहरणद्वयवदान्यता दर्शितेति चेत्, न-प्रत्यक्षा-ऽनुमित्यादीनां मतिज्ञानत्वमविशिष्टमिति न मति ज्ञानत्वमुपादाय प्रमितिवैलक्षण्यम्, किन्तु प्रत्यक्षत्वाऽनुमितिल्वादिकमुपादायैव तथा एकत्रैवाथै घटादिरूपे कथञ्चिद्रूप रस-गन्ध स्पशात्मके चाक्षुषप्रत्यक्ष रूपमेव गृह्णाति, स्पार्शनप्रत्यक्षं स्पर्शमेव विषयीकरोति, रासनप्रत्य समवावगाहते, प्राणजप्रत्यक्षं गन्धविषयकमेव भवती त्येवं प्रत्यक्ष बावान्तरचाक्षुषत्वादिवैजात्यलक्षणप्रमितिवेलक्षण्यं प्रतिनियतविषयविभागाकलितं प्रत्यक्षत्वमुपादायैव, यद्यपि मतिज्ञान श्रुत शाने वस्तुतः परोझे, अवधि-मनःपर्यवज्ञाने विकलप्रत्यक्षे, केवलं व सकलप्रत्यक्षमित्येवमवध्यादित्रिकमेव पारमार्थिकप्रत्यक्षम् . तथापि सांव्यवहारिकप्रत्यक्षत्वं मतिज्ञानस्याप्यनुमतम् , किन्त्वनुभित्यादिारो क्षज्ञानरूपमपि तद् इति प्रत्यक्षत्वानुभितित्वादिप्रमितिवलक्षण्यं प्रमि तिभेदनिवन्धन विरुद्धधर्मतया न मतिज्ञानस्य, तत्र प्रत्यक्षत्वानुमितित्वादः सत्वात् , न चैकनाथै प्रतिनियतत्रिपविभामा प्रतिज्ञानत्वलक्षणमितिलक्षण्यनिबन्धनः, किन्तु प्रत्यक्षत्वानान्तरमाचपत्वादिलक्षणमितिलक्षयनिबन्धन एव, चाशुषत्वादिकं न मलिशानन्यस्य साक्षाद् व्याप्यम्, किन्तु मतिज्ञान वयाप्येन्द्रिय जत्वानिन्द्रियजत्वादिव्याप्यम् , प्रतिनियतविषयविभागशालित्वमेध प्रत्यक्षादीनां प्रमितिदैलक्षण्योपोहलकं विशेषणं प्राशुपन्यस्तम्, तश्च चाक्षपत्यादिकमुपादायैव निति, चाशुषत्वादिकं च प्रत्यक्षत्वस्यै

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242