Book Title: Nayrahasya Prakaranam Pramodadi Vrutti
Author(s): Yashovijay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
नयरहस्यप्रकरणम्।
-
-
ग्रन्थे दूषणदर्शने निविशते दुर्भधसां वासना
भावाभिज्ञतया मुदं तु दधते ये केपि तेभ्यो नमः । मन्दारद्रुमपल्लवेषु करभाः किं नो भृशं द्वेषिणो
ये चारवादविदस्तदेकरसिकाः श्लाघ्यास्त एव क्षितौ ॥२॥ कृत्वा प्रकरणमेतत प्रवचन भत्तथा यदर्जितं सुकृतम्। रागद्वेषविरहतस्ततोऽस्तु कल्याण सम्प्राप्तिः ॥३॥ कृतं च भट्टारकश्रीवीरविजयसूरिशिष्यमहोपाध्यायश्रीकल्याणविजयगणिशिष्यपण्डितश्रीलाभविजयगणितियपण्डितश्रीजीतविजयगणिसतीयपण्डितश्रीनय. विजयगणिशिष्यन्यायविशारद-न्यायाचायपण्डितश्रीयशोविजयगणिना
॥ श्रीनयरहस्यपकरणं संपूर्णम् ॥
। ग्रन्थानम्-पादोनालि पट्शतानिश्लोकाः प्रायः । इति। सनयत्वविशेषणोपादानानोतिमद्भ्यस्तेभ्यो नयकुशलत्वं स्वस्य जातमित्यादितम् । स्वालम्पादिताऽदि विद्या स्वसदृशान्यसंवादमलभमाना प्रतिदिन कीणातिक्षीणच संजायते, मम तु विशिष्टमतिसोदाधाधनामविजयावान संघादा सा प्रतिदिवसं प्रवर्धमानैवे. त्याशयेनारा लि । लिविकाविरुदशालिनः स्वस्य निर्मितग्रन्थो. पादेयताप्रयोऽक न्यायविशारद वमित्याशयेन न्यायविशारद इति ॥१॥ मदुकामाय -दित्वष हे जोत कालं मडुक्ति दुपयिष्यन्ति ते शास्त्रर स्थानभिज्ञा अन्यैरे त्र शाबरदस्याभिज्ञैः काले प्रतिबोधनीयाः, तैः प्रतियोषिताः सन्तोऽगि यदि तन्वं नाचगच्छेयुः किं नाम मम ग्रन्थस्य दूषणम् ! सन्ति सहृदयाः न येषामेतद्ग्रन्थरहस्यावबोधत आनन्दोल्लासः स्यालेछ ता तिन स्कतिरस्तु मदीयेत्याशयेनाहप्रन्थ इति ।। ६ ॥. स्वस्यैतद्ग्रन्थकरणफलमाशंसते-कृत्वेति ॥३॥

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242