Book Title: Nayrahasya Prakaranam Pramodadi Vrutti
Author(s): Yashovijay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
नयरहस्यप्रकरणम्।
१२३
कशाब्दबोधाविषयत्वरूपस्यावक्तव्यत्वस्य स्वपरपर्यायो. भयावच्छेदेन तृतीयमोपस्थित्या दोषाभावाद,अवच्छिनान्तोपादानादवक्तव्यत्वेकविधेयतामादाय न बाध इति दिक् ॥ ३[तृतीयो भङ्गः] ।
एकस्मिन् देशे स्वपर्यायसत्त्वेनापमिश्च परपर्यायासत्त्वेन विवक्षितो घटोऽघटश्च भण्यते , एकस्मिन् धर्मिणि तद्विषयत्वमेव घटस्येति न तदविषयत्वरूपावक्तव्यत्वम्, तस्याप्रसिद्धौ तद्धिपयत्वात्रसिद्धगा तदभावस्याप्यप्रसिद्धिः, विकल्पवलात् प्रसिद्धय गुपगम्यमप्यानापेक्षिकत्वमेव, तथापि स्यात्पदेन स्व-परपर्यायोभयात्रछेदेन निरुत्तावक्तव्यत्वस्य घटेऽवस्थानलेवावेद्यते, स्वरूपेऽपश्यत्वस्याऽभावेऽस्थितावापेक्षिकत्वस्य सट्टावात् स्यात्पद. प्रयोगोपपत्तिः, स्थिती सापेक्षस्य वक्तव्यत्वस्य भवत्येवैतत्प्रतिपक्षता, तत्र स्वपर्यायावच्छेदेनापेक्षिकस्थितिकस्य वक्तव्यत्वस्य कथञ्चित्सत्त्वलक्षणविशेषेऽन्तर्भावः परपर्यायावच्छेदेनापेक्षिकस्थितिकस्य तस्य कथञ्चिन्नास्तित्वलक्षणविशेपेऽन्तर्भाव इति प्रथमभङ्गादित पव गतार्थत्वान्न वसाव्यत्वविषयस्याटमभङ्गस्यापत्तिरिति हृदयम् । 'प्रकृतविधि निषेधसंसगांवच्छिन्न०' इत्यस्यानुपादाने एकविधेयताऽवक्तव्यत्वनिष्टविधेयता तन्निरूपकः शाब्दयोधस्तृतीयमङ्गजन्यशाब्दबोधः, तद्विषयत्वमेव कुम्मादाविति वाधः स्यात् , तधारणाय तदुपादानम् , तथा चास्तित्वस्य नास्तित्वस्य च यः संसर्गः स नावक्तव्यत्वस्य किन्न्वन्य एवेत्यवक्तव्यत्वनिष्ठविधेयता न प्रकृतविधिनिषेधसंसर्गावच्छिन्नेति तन्निरूपकशाब्दबोधविषयत्वमादाय न वाध इत्याह-अवच्छिन्नान्तोपादानामिति ।
इति तृतीयमङ्गसमर्थनम् । अथ चतुर्थभङ्गसमर्थनायाह
एकस्मिन् दश इति-अनन्तधर्मात्मकत्वेन समूहरूपस्य कुम्भस्यैकैकधर्मात्मकं स्वरूपं देश इति तस्मिन्नेकदेश इत्यर्थः । 'परस्मिश्च

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242