Book Title: Nayrahasya Prakaranam Pramodadi Vrutti
Author(s): Yashovijay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
नयरहस्यप्रकरणम् ।
१४७
vvvvvvvww.
विद्यमाननाशप्रतियोगित्वाद् वा । अथ तत्रातीतत्वं वर्तमानत्वं च कृत्प्रत्ययार्थोत्पत्तावेवान्वेतीति न दोष इति चेत्, न-उक्तनियमभङ्गप्रसङ्गात् । धातुत्व-प्रत्ययत्वादेर्नानात्वात् तन्नियमस्य विशिष्य विश्रान्तिरिति चेत् , न-अन्ततो जातस्येदानीमपि वर्तमानस्य विद्यमानो यो भूतकालस्य नाशस्तत्प्रतियोगी भूतकालस्तवृत्तित्वमस्तीत्युक्तातीतत्वयोग एव, तथाऽपीडशातीतत्वं विद्यमानघटेऽपि समस्ति, यतो विद्यमानो ध्वंसः पूर्वकालस्य ध्वंसस्तत्प्रतियोगी पूर्वकालम्तवृत्तित्वस्य तत्र सत्त्वात्, अतस्तादृशकालमात्रवृत्तित्वं विवक्षणीयम् , तच्च यथा न वर्तमानघटे तथा नोक्तध्वंसेऽपीत्याशयः। यदि च मात्रार्थमनिवेश्यैव तत्रातीतत्वमुपपाद्यते तदा पूर्वजातोऽपि ध्वंसो विद्यमानकालवृत्तित्वाद् वर्तमान इति तत्प्रतियोगित्वाद् विनष्टस्यापि घटस्य विनश्यमानत्वं स्यादित्याह-नष्टेऽपि घट इति । यस्य घटस्य नाशः पूर्वमेव जातः स एव विनष्ट इत्युच्यते तन्नाशस्योत्पादो न वर्तमानवृत्तीति विद्यमानकालोत्पत्तिकनाशप्रतियोगित्वाभावान नष्टघटे नश्यन् घट इति प्रयोगापत्तिः, अतीतकालोत्पत्तिकध्वंसप्रतियोगित्वाभावान्न नश्यद्धटे न नष्टो घट इति प्रयोगापत्तिश्चेति शङ्कते-अथेति। समाधत्त-नेति। उक्तनियमभङ्गप्रसङ्गात् प्रत्ययार्थोत्पत्तौ प्रत्ययार्थस्य वर्तमानत्वस्यातीतत्वस्य चान्वयाभ्युपगमे, विशेष्यतासम्बन्धेन धातूत्तरप्रत्ययजन्यकालप्रकारकबोघं प्रति विशेष्यतासम्बन्धेन प्रत्ययजन्योपस्थितिः कारणमिति कार्यकारणभावमूलकस्य प्रत्ययार्थवर्तमानत्वातीतत्वयोर्धात्वर्थ यान्वय इति नियमस्य भङ्गापत्तेः। न च तत्तद्धातूत्तरप्रत्ययजन्यकालकारकबोध एव समानविशेष्यत्वप्रत्यासत्या तत्तद्धातुजन्योपस्थितहतुत्वमिति विशिष्यैव कार्य-कारणभावः, धातुत्व-प्रत्ययत्वयोरनुगतत्वाभावेन सामान्यकार्य-कारणभावाभावात् , तथा चोक्तकार्यकारणभावमूलकनियमोऽपि विशिष्य विश्रान्त एवेति नोक्तदोष इत्याशङ्कते तत्व-प्रत्ययत्वादेरिति । तन्नियमस्य धात्वर्थ एव प्रत्ययार्थकालान्वय इति निगमस्य।

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242