Book Title: Nayrahasya Prakaranam Pramodadi Vrutti
Author(s): Yashovijay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
नयरहस्यप्रकरणम्।
१५३
अथाख्यातार्थसङ्ख्यान्वये भावनाविशेष्यत्वं न तन्त्रम् , किन्तु प्रथमान्तपदोपस्थाप्यत्वमेवेति न दोष इति चेत्, नधात्वर्थप्रकारकबोधसामान्य एवाख्यातादिजन्योपस्थितेहेतुत्वाच्छक्त्येतिप्रवेशे गौरवात्, प्रजयतीत्यादावनन्वयप्रसङ्गाच। पाकोऽयमित्यादौ तु 'स्तोकं पचति', 'स्नोकः पाक' इति प्रयोगयोर्विशेषाय घनादीनां धात्वर्थतावच्छेदकविशिष्ट शक्तिस्वीकारान्न दोष इति दिक् । स्यादित्याशङ्कते-अथेति । न तन्त्रं न प्रयोजकम् । लाक्षणिकधात्वर्थस्य प्रातिपदिकार्थेऽभेदसम्बधेनान्वयाभ्युपगमे शक्त्या धातूपस्थाप्यार्थ प्रकारकशाब्दबोधे समानविशेष्यतयाऽऽख्यातादिजन्योपस्थितेः कारणत्वं वाच्यमिति कार्यतावच्छेदककोटौ शक्त्येत्यधिकस्य निवेशाद् गौरवं स्यादतः शक्त्येत्यनिवेश्यैवोक्तकार्यकारणभावो वाच्य इति न लाक्षणिकस्यापि धात्वर्थस्य नामार्थऽन्वयसम्भव इति समाधत्ते-नेति । प्रजयतीत्यादौ धातुशक्यार्थ एव प्रशब्दार्थस्य प्रकृष्टस्यान्वयो लाक्षणिकार्थे तद्वति तदन्वयाभावादेकदेशान्वयाभावाच्चेत्याह-प्रजयतीति । ननु धात्वर्थप्रकारकबोधसामान्य एवाख्यातादिजन्योपस्थितेः कारणत्वाभ्युपगमे पाकोऽयमित्यादाविदमथै पचूधात्वर्थस्य पाकस्यान्वयोऽपि नभवेदित्याह-पाकोऽयमित्यादाविति-स्तोकपदार्थस्य स्तोकं पचतीत्यादौ धात्वर्थविशेषणत्वात् क्रियाविशेषणानां कर्मत्वातिदेशतः स्तोकपदस्य द्वितीयान्तत्वम्, स्तोकः पाक इत्यादौ च न धात्वर्थविशेषणत्वं स्तोकस्य, किन्तु पचधातूत्तरघा एव पाकत्वावच्छिन्ने शक्तिस्वीकारेण घार्थ एव स्तोकस्यान्वय इति न द्वितीयान्तता, किन्तु घनन्तस्य विशेष्यवाचकपदस्य प्रथमान्तत्वात् तस्यापि प्रथमान्तत्वमेव, एवं पाकोऽयमित्यादावपि न धात्वर्थस्येदमर्थऽन्वयः, किन्तु घार्थस्यैव पाकत्वावच्छिन्नस्य तत्रान्वय इति धात्वर्थप्रकारकबोधसामान्य एव प्रत्ययजन्योपस्थितेः कारणत्वेऽपि न काचिदनुपपत्तिः,

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242