Book Title: Nayrahasya Prakaranam Pramodadi Vrutti
Author(s): Yashovijay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 197
________________ १४८ प्रमोदाविवृतिसंवलितं धातुपदवत्त्वादिनाऽपि तदनुगमात् । अथान्यत्राप्येकपदो. पात्तत्वप्रत्यासत्त्या कृत्यादिस्वार्थ एव स्वार्थकालान्वयो व्युत्पत्तिवैचित्र्यात् , न च पचत्यपि भाविकृतिप्रागभाव. माद्यकृतिध्वंसं चादाय पक्ष्यत्यपाक्षीदिति प्रयोगप्रसङ्ग सङ्केतविशेषसम्बन्धेन धातुपदवत्त्वं धातुत्वम् , सङ्केतविशेषसम्बन्धेन प्रत्ययपद्वत्त्वं प्रत्ययत्वम् , इत्येवं तयोरप्यनुगतयोः सम्भवात् सामान्यकार्यकारणभावसम्भवेन तन्मूलकसामान्यनियमस्यापि सम्भवेन तद्भङ्गदोषस्य परिहर्तुमशक्यत्वादिति समाधत्ते-नेति। अखण्डोपा. ध्यादिरूपस्यापि धातुर्धातुरिति प्रतीतिनियामकस्य धातुत्वस्य तथैव प्रत्ययत्वस्यापि तथाभूतस्य भवत्येव सम्भवस्तथाऽप्यनभ्युपगमे आह-अन्तत इति । तदनुर माद् धात्वादेरनुगमात् । ननु सर्वत्र प्रत्ययार्थकृत्यादावेव प्रत्ययार्थवर्तमानत्वादेरन्वय उपेयते, न चोक्तकार्यकारणभावः स्वीक्रियते, नवोक्तनियमोऽपीति, हर्याोकपदोपात्तयो. सूर्याश्चाद्योरन्वयबोधाभावेऽप्येवकारपदोपात्तयोरन्वयबोधस्य दर्शनादेकपदोपात्तयोर्नान्वय इति नियमाभावाद् व्युत्पत्तिवैचित्र्येणैकपदोपात्तयोरप्यन्वयोपगमे क्षत्यभावादित्याशङ्कते-अथेति । अन्यत्रापि अन्यधातुस्थलेऽपि । कृत्यादिस्वार्थ एव कृत्यादिलक्षणप्रत्ययार्थ एव, एक्कारेण धात्वर्थ प्रत्ययार्थकालादेरन्वयव्यवच्छेदः। स्वार्थकालान्वयः प्रत्ययार्थकालान्वयः। 'न च' इत्यस्य 'वाच्यम्' इत्यनेनान्वयः पचत्यपि पाकानुकूलवर्तमानकृतिमत्यपि पुरुषे। भावीति-भाविकृतिप्रागभावमादाय पक्ष्यतीति प्रयोगप्रसङ्गः, आद्यकृतिध्वंसमादायाऽपाक्षीदिति प्रयोगप्रसङ्ग इत्येवमन्वयः। पक्ष्यतीत्यत्राद्यकृतिप्रागभावकालवृत्तित्वमपाक्षीदित्यत्र चरमकृतिध्वंसकालवृत्तित्वं प्रत्ययार्थः, तथा च पाकानुकूलवर्तमानकृतिसद्भावकाले आद्यकृतिप्रागभावास त्वाच्चरमकृतिध्वंसासत्त्वाच्च नोक्तप्रसङ्ग इति प्रतिक्षेपहेतुमुपन्यस्यति

Loading...

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242