Book Title: Nayrahasya Prakaranam Pramodadi Vrutti
Author(s): Yashovijay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
नयरहस्यप्रकरणम्।
धुपलक्षितदीर्घक्रियाकाले कुतो न दृश्यते घटः ? यदि क्रियमाणः कृत एवेति चेत् , न-क्रियाया दीर्घकालत्वासिद्धेश्वरमसमये तदभ्युपगमात् , घटगताभिलाषोत्कर्ष
शादेव मृन्मदनाद्यान्तरालिककार्यकरणवेलायां घट करोनीति व्यवहारात् ; तदुक्तम्-[वि० भाष्ये]"पइसमयकजकोडी जिरवेक्ग्यो घडगयाहिलासोसि। पइसमयकजकालं थूलमई? घडंमि लाएसि"॥२३१८॥इति। कुर्वद्रूपत्वस्यासिद्धेः, जातिरूपस्य तस्याभावेऽपि परिणामविशेषरूपस्य तस्य सम्भव पवेति निरासहेनुः। ननु मृदानयन तन्मदनतच्चक्रोपरिस्थापन-चक्रनमणादिक्रियाकलापः सर्वोऽपि घटोत्पादनानुकूलत्वाद घटस्य क्रियमाणकालस्थ पवेति चरमक्रियासमय इव, तत्तत्पूर्वक्रियाकालऽपि घटस्य क्रियमाणत्वे कृतत्वभावान्निष्पन्नस्य सतस्तस्य प्रत्यक्षं स्यादित्याशङ्कते-अथेति । एवम् एतन्मते क्रियमाणस्य कृतत्वाभ्युपगमे । घटकुर्वद्रूपात्मिका किया यदनन्तरं घटो भवत्येव तदानीमेव, न तु दीर्घकालिकी सेति चरमसमय एव क्रियमाणत्वं तदानीमेव च कृतत्वमिति न पूर्वसमये घटोपलब्धिरिति समाधत्ते-नेति । तदभ्युपगमात् घटकुर्वद्रूपात्मकक्रियाऽभ्युपगमात् । ननु यदि चरमसमय एव घटस्य क्रियमाणत्वं तदा मृन्मदनादिबेलायां घट कोमीति व्यवहारानुपपत्तिरित्यत आह-घटगतेतिघटस्य निष्पत्तिर्यद्यपि चरमसमय एव, तथा घटभवनगोचरोत्कटेछावशादेव मृन्मर्दनादिवेलायामपि घटं करोमीति व्यवहार इत्यर्थः। उक्तार्थ भाप्यसम्मतिमुपदर्शयति-तदुक्तमिति। पइसमय• इति-"प्रतिसमयकार्यकोटीनिरपेक्षो घटगताभिलापोऽसि । प्रतिसमयकार्यकालं स्थूलमते ! घटे लगयसि" इति संस्कृतम्। क्रियमाणस्य कृतत्वमेव यदि तर्हि कृतं निष्पन्नमेवेति तत्र क्रियावैफल्यमिति न शङ्कनीयम् , क्रियात एव तन्निष्पत्तिर्भवति, क्रियामन्तरेण कृतत्वस्यैवाघटमानत्वेन निष्टार्थ क्रियायाः साफल्यादित्याह-कृतस्यैवेति ।

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242