Book Title: Nayrahasya Prakaranam Pramodadi Vrutti
Author(s): Yashovijay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
नय रहस्यप्रकरणम् ।
१४१
सम्बन्धलाघवं विनिगमकम्, विशेष्य इव विशेषणे तत्सम्बन्धग्रहावश्यकत्वे तदसिद्धेरिति दिक् । स्थादेतत्कुर्वद्रूपत्वाच्चरमकारणमेव क्रियानयाभिमतं कारणं युक्तम्: नान्यत्, अत एव क्रियासिद्धयैव कुर्यद्रूपत्वोपपत्तौ क्रियमाणं कृतमेवेति वदन्ति । न चैवं कृतकरणासमाप्तिः, सिद्धस्यापि साधने करणच्यापारानुपरभादिति वाच्यम्, कार्यमुत्पाद्य क्रियोपरमेण तत्समाप्तेः । न च यादृशव्यापारवतां दण्डादीनां पूर्व सत्त्वम्, तादृशानामेव तेषां कचिद् ति। तदसिद्धेः सम्बन्धलाघवासिद्धेः 'स्यादेतत् कुर्वदूपत्वाच्चरमकारणमेव क्रियानयाभिमतं युक्तम्' इत्यारभ्य 'गम्भीरनयमतं कियदिह विविच्यते इत्यन्तं क्रियानयोपपादिका प्रश्नस्वरूपेणोल्लिखितैका फक्किका । समर्थस्य विलम्बायोगात् कुशूलस्थवीजं यद्यङ्कुरसमर्थं तदा तदानीमप्यङ्कुरं कुर्यादेव, अथासमर्थ तदा तेन कदाचिदप्यङ्कुरं न स्यादेव, अङ्कुरकार्याऽसमर्थशिलाशकलतः कदाचिदद्व्यङ्कुराजननात् । सहकारिसमवधाने सति सामर्थ्यं तदसमवधानेऽसामर्थ्यमित्यपि न युक्तं स्वयमसामर्थ्य सहकारिभिरपि सामर्थ्यासम्भवात् स्वयं सामथ्य चालं सहकारिभिः । किञ्च सहकारी तत्र किञ्चिदुपकारं विदधाति मवा ?, द्वितीयेऽनुपकारिणस्तस्यापेक्षाऽयोगात्, आधे उपकारेऽपि कर्तव्ये सहकार्यन्तरापेक्षाऽऽवश्यकीत्यनवस्थेत्यादियुक्तिभिः कुर्वद्रूपत्वलक्षणवैजात्येनैव कारणत्वम् कुर्यद्रूपत्वं च चरमकारणस्यैवेति कुर्यद्रूपत्वाच्चरमकारणमेव कारणं युक्त. मित्यर्थः । नान्यत् चरमकारणादन्यच्च न कुर्वद्रूपमिति न तत्कारणम् । भत एवं कुर्वद्रूपत्वाच्चरमकारणस्यैव कारणत्वादेव | 'न च' इत्यस्य 'वाच्यम्' इत्यनेनान्वयः । एवं क्रियमाणं कृतमेवेत्युपगमे । कृतकरणासमाप्तौ हेतुमाह - सिद्धस्यापि साधन इति - निष्पन्नस्यापि निष्पादन इत्यर्थः । प्रतिक्षेपे हेतुमाह- कार्यमुत्पाद्येसि । तत्समाप्तेः कृतकरणसमाते 'नच' इत्यस्य' ' वाच्यम्' इत्यनेनान्वयः । यादृशव्यापारवतां चक्रभ्रमणा

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242