Book Title: Nayrahasya Prakaranam Pramodadi Vrutti
Author(s): Yashovijay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
१४४
प्रमोदाविवृतिसंवलितं
कृतस्यैव करणे क्रियावैफल्यमित्यपि न रमणीयम् , क्रिययैव निष्ठां जनयित्वा कार्यस्य कृतत्वोपादनात् । कृतमेव क्रिया जनयति, नाकृतम् , असत्त्वात् , क्रियाजनित. त्वाच कृतमित्यन्योऽन्याश्रय इति चेत्, न- घटत्वादिनैव घटादिक्रियाजन्यत्वात् , तत्र कृतत्वाप्रवेशादार्थादेव समा. जात् कृतत्वोपपत्तेः । यदि च क्रियमाणं न कृतम् , तदा क्रियासमये कार्याभावात् तत्पूर्वं तत्पश्चाच कारणाभावात् तत्कार्यं न भवेदेव । सामग्र्यास्तदुत्तरसमय एव कार्यव्याप्यत्वोपगमान्नैष दोष इति चेत्, न- सामग्रीसमयस्यैव कार्यव्याप्यत्वोपगमौचित्यात् , व्याप्तावुत्तरत्वाप्रवेशेन कृतस्य क्रियातो भावेऽन्योऽन्याश्रयमाशङ्कते-कृतमेवेति । असत्त्वात् अकृतस्यासत्त्वादभावात् , तथा च कृतत्वे सति क्रियाजन्यत्वम् , क्रियाजन्यत्वाच्च कृतत्वमित्यन्योऽन्याश्रय इत्यर्थः। कृतत्वावच्छिन्नं प्रति क्रियात्वेन कारणत्वमित्येव नेष्यते, येनाऽन्योऽन्याश्रयः स्यात् किन्तु घटत्वावच्छिन्नं प्रति क्रियात्वेन कारणत्वम् , क्रियात उत्पन्न त्वादेव कृतत्वमर्थात् सिद्धमिति समाधत्ते-नेति । तत्र क्रियाजन्यतायाम्। क्रियमाणस्य कृतत्वानभ्युपगमे दण्डमाह-यदि चेति । तत्पूर्व क्रियासमयात् पूर्वम् । तत्पश्चाच क्रियासमयात् पश्चाच। यदा सामग्री तदनन्तरं कार्य भवत्येवं व्याप्तिरिति क्रियासमयात् पश्चात् कारणाभावेऽषि क्रियासमये कारणसत्त्वात् कार्य स्यादेवेति शङ्कते-सामग्र्या इति। तदुत्तरसमय एव सामयुत्तरसमय एव । नैष दोषः न कार्याभवनलक्षणो दोषः। यदा सामग्री तदा कार्यमिति समसमयत्वेनैव तयोाशिर्लाघवात् , न तु यदा सामयुत्तरत्वं तदा कार्यमिति व्यातिौरवादिति समाधत्ते-नेति । यदा कारणामावस्तदा कार्याभाव इत्येव व्याप्तिन तु यदा कारणोत्तरत्वाभावस्तदा कार्याभावो गौरवादिति कारणोत्तरकाले कारणाभावात् कार्याभावस्यैव प्राप्तेरि

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242