Book Title: Nayrahasya Prakaranam Pramodadi Vrutti
Author(s): Yashovijay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
नयरहस्यप्रकरणम् ।
१३९
नित्यत्वादिपराकरणमेकान्तानुप्रवेशादप्रमाणम् , तथापि परेषां तर्क इव प्रमाणानां स्वरुचिविशेषरूपाणामनुग्राहकत्वादुपयुज्यत इति सम्भाव्यते, तत्त्वं तु बहुश्रुता विदन्ति । एतेषु च बलवत्त्वाबलवत्त्वादिविचारेऽपेक्षैव शरणम् , निश्चय-व्यवहाराभिमतकारणानामानन्तय-पार. म्पर्यव्यवस्थितानामप्यपेक्षाऽविशेषात् , पूर्वेण परस्योपक्षयाद् विशेष इति चेत् , न-इच्छामात्रशरणत्वात् ।
चेत्यर्थः। परेषां नैयायिकादीनाम् । तर्को यथा प्रमाणानामनुग्राहकत्वादुपयुज्यते तथा स्वरुचिविशेषरूपाणां नयानामनुग्राहकत्वान्नित्यत्वादिपराकरणमुपयुज्यते, नहि प्रमाणमेवात्रानुग्राहकमिति नियमस्तथा सति आहार्यारोपरूपस्य तर्कस्यापि प्रमाणानुग्राहकत्वं परसम्मतं न स्यादिति नित्यत्वादिनिराकरणस्याप्रमाणस्यापि नयानुग्राहकत्वं न दुष्टमित्याशयः। एतेषां बलवत्त्वाऽबलवत्त्वादिवित्रारोऽप्यपेक्षात एव, ततश्चैको नय एकनयापेक्षया बलवानप्यन्यनयापेक्षया दुर्वल इत्येकत्रापि नये आपेक्षिके बलवत्त्वाऽबलवत्वे न विरुद्ध इत्याह-एतषु चेति । यच्चानन्तर्यण कारणं यच्च पारम्पर्येण कारणं तयोरपि कारणत्वमविशिष्टमेव, अपेक्षाया अविशेषादित्याह निश्चयेतिनिश्चयनये यदेवाव्यवहितपूर्ववर्ति तदेव कारणमिति तस्यानन्तर्यव्यवस्थितत्वम् , व्यवहारनये व्यवहितपूर्ववर्त्यपि कारणतया व्यवह्रियमाणत्वात् कारणं भवत्येवेति तस्य पारम्पर्थव्यवस्थितत्वमिति शङ्कते-पूर्वेणेति-पूर्वणानन्तरकारणेनापरस्य परम्पराकारणस्य। व्यापारेण व्यापारिणोऽन्यथासिद्धिरित्युपगम एवानन्तरकारणेन परम्पराकारणस्यान्यथासिद्धिरिति स्वेच्छापरिकल्पितनियमत एच, एवं च , व्यापारिणा व्यापारस्यान्यथासिद्धिरिति नियमोऽपीच्छया किं न स्यादिति समाधत्ते-न इच्छामात्रशरणत्वादिति। ज्ञाननयात् क्रियानये

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242