Book Title: Nayrahasya Prakaranam Pramodadi Vrutti
Author(s): Yashovijay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 186
________________ नयरहस्यप्रकरणम्। २३७ तत्रापि निक्षेपान्तराश्रयणेऽनवस्थानात , प्रकृतमात्रापर्यवसानादद्वैते शून्यतायां वा पर्यवसानात् । किञ्चैतागुपरितनवम्भूतस्य प्राक्तनवम्भूताभिधानपूर्वमेवाभिधानं सुक्तम् ,अन्यथाऽप्राप्तकालत्वप्रसझाला तस्माद् व्यवहाराद्य. भिमतव्युत्पत्त्यनुरोधेनौदयिकभावग्राहकत्वमेवास्य, सूरिभिरक्त चैतदिति स्मर्तव्यम् । न चेन्द्रियरूपप्राणानां क्षायोपशनिकत्वात् कथमेवम्भूतस्यौदयिकभावमात्रग्राहकत्वमित्याशङ्कलीयम् , प्राधान्येनायुष्कर्मोदयलक्षणस्यैच जीवनार्थस्य ग्रहणात् , उपहतेन्द्रियेऽप्यायुरुदयेनैव जीवननिश्चयात् । ननु यदि जीवं प्रत्यौदयिकभाव एव लव्धचेतन्यलक्षणभावप्राणधारणेऽपि । भवत्वनवस्थानं किं नश्छिन्नमित्यत आह-प्रकृतेति । अद्वते शून्यतायामपि एवम्भूतनयाभिप्रायस्य पयेवलानमस्वेताचताऽपि न नः किञ्चिदपनीयत इत्युच्छकलनामात्मनि स्वीकुर्याद् यद्याशाम्बरस्तदाऽप्याह-किचेति। श्रेणिक्रमेणेवो वारोहणं गुरु न तु क्रममलिकस्यैव तद युक्तमिति प्रात्तनमौदयिकप्राणाधारणलक्षणजीवनक्रियाविशिष्टो जीशे जीवपदाभिधेय इत्येबम्भूताभिप्रेतमुपदर्य तदनन्तरं सूक्षम वक्षमतरतदीयविचाराथयोनेतागुपरित वस्तस्वाभिधानं गुरु सूक्ष्मविचारस्थ स्थूलविचारपूर्धकत्यादिन्याह-मतादमिति-अनन्तगोपदर्शितरूपेत्यर्थः। प्राक्तनेति-'अमी पञ्चस्वाश गतिपु' इत्यादिनोपदर्शितेत्यर्थः । 'अभिधानपूर्वम इत्यस्याभिधाल पूर्व यस्येति विग्रहः । अन्यथा प्रान्नाभूताभिधानमत्रीवैतागुपरितनवम्भूतस्याभिधाने। उपसंहरति-तस्मादिति । अस्य एवम्भूतनयस्य । न चैतत् स्वकल्पनामात्रमित्याह-सूरिभिरिति। न च' इत्यस्य 'आशङ्कनीयम्' इत्यनेनान्वयः। निषेधे हेतुमाह-प्राधान्येनेतिअन्यत् स्पष्टम् । सिद्धस्य जीवत्वं भवदभियुक्ताभिहितमेवं मति कथं सङ्गतमिति शङ्कते-नन्विति । तन्नेगमाद्यभिप्रायेणोक्तं न त्वेव

Loading...

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242