Book Title: Nayrahasya Prakaranam Pramodadi Vrutti
Author(s): Yashovijay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
नयरहस्यप्रकरणम्।
१२१
TAMA
स्वोलेखापत्तेः। प्रकृतेऽप्येकेन तदुभयादिसाङ्केतिकपदेनबोधसम्भवाद बाधाच । अथ 'स्वपर्यायोभयावच्छिन्नकविधेयकशाब्दयोधाविषयत्वमेवावक्तव्यत्वम्', द्वितीयभङ्गे चकुम्भ-नपदाभ्यामपि तात्पर्यवशादेकविधेयकबोधस्यैबोद्देश्यत्वान्नातिप्रसङ्गः, उभयादिपदाच बुद्धिस्वशक्तादुभयविधेयकबोधस्यवोद्देशान्न बाध इति चेत् , न- अप्रतृतीयभङ्गप्रवृत्तिसम्भव इत्याह-प्रकृतेऽपीति । तदुभयेति-मत्वाऽसत्वोभयेत्यर्थः। एनसतादाकायां शडितप्रतिनिधानगतदोषपरिहाराय प्रतिविधानमाशङ्कते-अथेति-प्रथमभङ्गे स्वपर्यायावच्छिन्नसत्त्वनिष्ठकविधेयताकशाब्दबोधः, द्वितीयभङ्गे परपर्यायावचितप्रसासनिकविधेयताकशाब्दशोधो न तु स्व-परपयोयोभयावछिनेकविधेयताकशाब्दबोध इति तादृशशाब्दबोधाविषयत्वलक्षणमवक्तव्यत्वं कुम्मेऽस्तीति तयतिपादकस्तृतीयभङ्ग इत्यर्थः । द्वितीयोऽवक्तव्यत्योल्लेखापत्ति वारयति-द्वितीयभङ्गे चेति । एकविधेयकेलि नास्तित्वात्मकेकविधेयकेत्यर्थः, तृतीयभङ्गे त्वस्तित्व-नास्तियोभयविधेयकबोध उद्देश्यः, तस्याभावाद् द्वितीयभङ्गे नावकन्धयोल्लेख इत्यर्थः । अस्तित्व-नास्तित्वयोः सद्देतितादुमयादिपदाचास्तित्वनिष्टविधेयताकत्वे सति नास्तित्वनिएविधेयताको बोधो जायते, तत्र विधेयतायी न त्वेका विधेयतेति तादृशशाब्दबोधविषयत्वेऽध्येकविधेयताकशाब्दयोधाविषयत्वमस्त्येवेति न तस्य बाध इत्याह-उभयादिपदाञ्चति । 'उभयविधेयकवोधस्यैव' इत्येवकारेण स्व-परपर्यायोभयावच्छिकविधेयताकशाब्दबोधस्य व्यवच्छेदः। स्व-परपर्यायावच्छिन्नः कश्चिदेको धर्मो नास्त्येवेति तन्निकविधेयताकबोधाप्रसिद्ध्या तद्विषयत्वाप्रसिद्धौ तमावस्याप्रसिद्धेस्तल्लक्षणावक्तव्यत्वाभावान्न तस्य तृतीयभङ्गार्थत्वसम्भव इति नोक्तप्रतिविधानं युक्तमित्याह-न-अप्रसिद्धरिति। ननु विकल्पसिद्धत्वमुपगम्यत एव प्रमाणासिद्धस्यापीति निरुक्तावक्तव्यत्वस्य विकल्पसिद्धस्य तृतीयभङ्गार्थता स्यादित्यत आह~

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242