Book Title: Nayrahasya Prakaranam Pramodadi Vrutti
Author(s): Yashovijay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
नयरहस्यप्रकरणम् ।
१२७
रन्ते, तथापि ऋजुसूत्रकृताभ्युपगमापेक्षया एतदन्यतरभङ्गाधिक्याभ्युपगमाच्छब्दनयस्य विशेषिततरत्वमदुष्टभिति सम्प्रदायः। अथवा लिङ्ग-वचन-संख्यादिभेदेनार्थभेदाभ्युपगमाइजुसूत्रादस्य विशेषः। अयं ग्वल्वेतस्याशयः-यदि ऋजुसूत्रेण
"पलाल न दहत्यनिभिद्यते न घटः क्वचित् । नासंयतः प्रवजति भव्योऽसिद्धो न सिद्धयति" ||१||
इत्यादाभिनिवेशस्तहि विकाराविकाराद्यर्थकक्रियानामादिपदानां सामानाधिकरण्यानुपपत्त्या किं न तथाकल्पने अभिनिविश्यतेति । अस्य चोपदर्शिततत्त्वो भावक्वाधाम इत्यत्र विनिगमकं नोपदर्शितसेच. लत बङ्गान्युपगमे ऽपि मतान्तरे सपाजामति ससानां विकलादेशाव्ये जन साधिते स्नम्पादकम्युषाप्रपालामावान स्थादित्वम् इत्यादिवचारणीयमति प्रकारान्तरजमूत्रात् साम्प्रतनयस्य विशेष दर्शयति-अथवेति-तटस्तटी तटमित्यादी लिङ्गलेदेऽप्यर्थनेजुसूत्रनयो नाभ्युपगच्छति, साम्यतनयवाभ्युपगञ्छतीति, एवं वचनादिभेदेऽपि बोध्यय। अस्य साम्प्रतनयस्य। सास्वतनयाभिप्रायं प्रकटयतिअयमिति-'यदि' इत्यादिनाऽनन्तरमेवाभिधीयमान इत्यर्थः । एतस्य साम्प्रतनयस्य । विकारेति-विकारार्थक क्रियापदं नामादिपदं चाविकारागर्थकपिति । सामानाधिकरण्यानुपपत्येति-विभिनप्रतिनिमित्तकपदानामेकार्थवृतिः सामानाधिकरण्यम् , तदनुरूपयेत्यर्थः । पदार्थयोस्तादात्म्यलम्बन्धेनाऽन्वये सत्येव तत्प्रतिपादकपदयोः सामानाधिकरण्यलाभवः, विकाराऽधिकाररूपार्थयोश्च न तादात्म्यमिति न तत्प्रतिपादकक्रिया-नामपदयोः सामानाधिकरण्यामिति । तथाकल्पने उक्त दिशाऽर्थ मेदकल्पने। साम्यतनयश्च भावनिक्षेपमेवाभ्युपगच्छतीत्याह-अस्य चेति-साम्प्रतनयस्य पुनरित्यर्थः। अदर्शिततत्त्वः नामघटादयो नजलाहरणाद्यर्थक्रियाकारिण इति न ते कुम्भशब्दवाच्याः, ऊध्यग्रीवत्व-पृथुवुधनोदरादित्ववानेव जलाहरणाद्यर्थक्रियाकारी घट इन्येवमुपदर्शिततत्त्वः।
॥ इति साम्प्रतनयनिरूपणम् ॥

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242