Book Title: Nayrahasya Prakaranam Pramodadi Vrutti
Author(s): Yashovijay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
नयरहस्यप्रकरणम्।
ननु 'कृष्णो भ्रमरः' इति वाक्यवत् 'पञ्चवर्णो भ्रमरः' इति वाक्यमपि कथं न व्यवहारनयानुरोधि. तश्यापि लोक व्यवहारानुकूलत्वात, आगमबोधिनार्थऽपि व्युत्पन्न. लोकस्य पवनारदशनान, लोकबाधितार्थबोधकवाक्यम्पाव्यवहारकस्बे चात्माऽरूपवानित्यादिवाक्यस्याप्यव्यहारकम्बापानात् तस्याप्यात्मगौरवादिबोधकलोकप्रमाणावाधिनार्थबोधकत्वात् , अभ्रान्तलोसबाधितार्थयोधकत्वं वाक्यस्य प्रामाण्यं तथा निश्चयनयतोऽपि न प्रामाण्यमित्यर्थः । तर हेतुमाह-अवधारणाक्षमन्वादिति-वाक्येऽवधारणमावश्यकम् , प्रकृतेऽवधारण क्रियमाणे कृष्णेतरवर्णव्यावृत्तिः स्याद , एवं च सति प्रामा. ण्यमेव न भवेदित्यवधारणाक्षमत्वादुक्तवाक्यप्रामाण्यस्यातोऽवधारणगर्भमप्रमाणमेव तदित्याह-अगत्यमेवेति । शङ्कते-नन्विति । तस्या पञ्चवणा अमर इति वारयस्यापि। यद्ययापामरं पञ्चवर्णी भ्रसर इति लोक व्यवहारो न भवति तथापि श्रुताद्यावर्तनप्रवीणस्य व्युत्पन्नलोकस्य तथाव्यवहारस्य दर्शनात् , प्रयुञ्जते च शास्त्रज्ञाः पञ्चवर्णी भ्रमर इत्याह-आगमबोधितार्थेऽपीति । लोके कृष्ण एव भ्रमगे ज्ञायत इति लेन बाधितं पञ्चवर्णत्वमित्यतस्तद् यद्यव्यवहारकंतदा लोके आत्मा गोरोऽहं कृष्णोऽहमित्यादिप्रतीत्या रूपवत्वमेवात्मनोऽवधृतमिति नद्बाधितमरूपवत्वमित्यात्माऽरूपवानिति वाक्यस्याप्यव्यवहारकले स्यादित्याह-लोकबाधितार्थति। तस्यापि आत्माऽरूपयानित्यादि वाक्यस्यापि । यदि चात्माऽरूपवानिति वाक्यं नाधान्तलोकवाधितार्थकम् , ये चात्मनि गौरत्वादिकं जानते ते शरीरेण सहात्मनोऽमेदाध्यवसायिनो भ्रान्ता एव, तर्हि पश्चवर्ण भ्रमरे कृष्णमेव वर्णमध्यवस्यन्तो लोका भ्रान्ता एवेति पञ्चवर्णो भ्रमर इति वाक्यस्यापि नाभ्रान्तलोकवाधितार्थवोधकत्वमिति आत्माऽरूपवानिति वाक्यस्य यथा व्यावहारिकत्वं तथा पञ्चवर्णी भ्रमर इति वाक्य. स्यापि तत्वं स्यादेवेत्याह-अभ्रान्तेति-अत्र 'अभ्रान्तलोकाबाधितार्थवोधकत्वम्' इति पाठो युक्तः, यथाश्रुतपाठप्रामाण्ये तु तुल्यता:

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242