Book Title: Nayrahasya Prakaranam Pramodadi Vrutti
Author(s): Yashovijay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
नयरहस्यप्रकरणम्।
जयाभावादिति चेत् , न-यथा परेषां विशिष्ट स्यातिरि. क्तस्यासत्वेऽपि तत्राभावाश्रयत्वस्याभावप्रतियोगित्वस्य वा व्यवहारस्तथास्माकमपि सदुपरागेणासत्यपि विशिष्टे वैज्ञानिकमदन्धविशेषरूपतव्यवहारोपपत्तेः। शशरेकतगभिधानेन । ननु शशशृङ्गस्यास्तित्वाभावात् तनास्तित्वाभिधानेऽसद सरदानात् कथं न पराजय इति चेत् , झाश धर्मीकृत्य पृच्छनोऽधि शशाङ्गमनुमतमेव, तद् यद्रूपेणानुमत लढूपेणास्तित्वमप्यस्य भवितुमर्हतीत्येतावतोत्तरसम्भवात् । अथा प्रष्टा स्वयं निगृही न किमपि तद्विपयिण्यां कथायां वक्तुमईतीत्यसदुत्तरमेतसित्यापि न यादेवेत्येतावताऽप्युत्तरयितुः पायाभावात् ! उभयपिधेनेलिन शशशङ्गमस्ति नापि तन्नास्तीत्यसतो विधि निषेधासम्भवादियेवभयलिषधेनेत्यर्थः । एवमपि प्रतिवादिलो र पराजयः, धर्मिवचननामातेदैव एराजयः स्यात्, सबोमा समान पवेति । तूप मिसावेग वेनि-उत्तगहें वस्तुनि उत्तराप्रतिपतितिभेति उक्त प्रश्नच नोत्तराई इति नात्राप्रतिभात्मकनिग्रहस्थानमिति तूष्णीम्भावेनापि प्रतिवादिनः पराजयाभावादित्यथः । समाधत्ते नेति। परेषां नैयायिकादीनाम् , गुणकर्माऽन्यत्वविशिष्टसत्ता सनातोतिरिक्ता नास्ति, विशिष्टनिरूपिताधिकरणत्वस्य शुद्धनिरूपिताधिकरणतातोऽतिरित्तलादेव विशेष्यवति गुणादौ विशिष्टवत्त्वप्रतीतेः प्रामाण्यासम्भवाल, पवमपि गुणकर्मान्यत्वविशिष्टसले सामान्य नास्ती. त्यादिपतीत्या सामान्याभावाद्याश्रयत्वमुपगम्यते, गुणे गुणकर्मान्यविशिष्टत्वसत्वं नास्तीत्यादिप्रतीत्याऽभावप्रतियोगियमपि तस्य स्वीक्रियते, तदनुरोधी व्यवहारोऽपि भवति । अस्माकमपि ऋजुसूत्रनयवक्तव्यनुपपादयतां जैनानामपि । सदुपरागेण सतोः शश-शृङ्गयोः संसर्गेण । असत्यपि असद्रूपेऽपि। विशिष्टे शशशृङ्गे। वैज्ञानिकेति-शश नास्तीति विकल्पात्मकज्ञानप्रयुक्त्यर्थः, सम्बन्धविशेषः विषयत्वादिलक्षणः, तद्रूपो यो व्यवहार ऋजुसूत्रनयेऽसतोऽपि विकल्पविषयत्वमुपेयत इति तस्योपपत्तः सम्भवात् । तथा च खरशङ्गमसत् शशशङ्गमसदित्येवं खरशङ्गादिनिषेधो युक्त एवेत्यर्थः। उक्तप्रश्नप्रतिविधानमपि सम्भवत्येत्वेयाह

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242