Book Title: Nayrahasya Prakaranam Pramodadi Vrutti
Author(s): Yashovijay, Lavanyasuri
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
नयरहस्यप्रकरणम्।
१०३
वाक्ये स्वजन्यबोधे भ्रमरविषयतानिरूपितपत्रवर्णत्वाव्यविषयतायां व्यवहारिकत्वाभावान्न तथास्वनिति दिक्। कुण्डिका स्रवति,पन्था गच्छतीत्यादौ पालना गौण प्रयोगादुपचारप्रायः, विशेषप्रधानत्वाच विस्ततार्थ इति । अयमपि सकलनिक्षेपाभ्युपगमपर एव । स्थापना मेच्छकर्तुमशक्यत्वादित्याह-यद्यपीति । स्वीक्रियत इति-न पक्षपातमात्रात् किन्त्वनुभवानुरोधादिति । लोकप्रसिद्धति-यत्रादृष्टेऽप्यर्थ लोकप्रद्धिबलीयसी संवृत्ता, तदनुसारि च तदनुवादस्वरूपं वाक्यं सत्यर्थः। सा नैश्चयिकविषयतासंवलिता व्यावहारिकी विषयता। स्वजन्यबोधे कृष्णो भ्रमर इति वाक्यजन्यवोधे। पञ्चवर्णत्वाख्यविषयतायां पञ्चवर्णत्वनिष्ठप्रकारत्वाख्यविषयतायाम, विषयताया विषयस्वरूपत्वेऽपि विषयनामधेयत्वं न भवतीति न पञ्चवर्णत्वगतविषयतायां पथर्णत्वाख्यत्वमिति बोध्यम् । न तथात्वं न नैश्चयिकविषयतासंबलितव्यावहारिकविषयतात्वम् , एतावता व्यवहारनयस्य लौकिकसमत्वमुपपादितम् । अथ तस्योपचारप्रायत्वमुपपादयति-कुण्डिकेति-कुण्डिकादिगतजलादेरेव तच्छिद्रादिद्वारा बहिनिगमनलक्षणं सवणं न तु कुण्डिकायाः, अथाऽपि लोके कुण्डिका स्त्रवतीति व्यवहारप्रवृत्तिरिति जलगतनिर्गमनस्य कुण्डिकायामुपचारः, मार्गे पथिको गच्छति,मार्गस्तु स्थिरभूत एवावतिष्ठते, एवमपि पथिकगतगमनक्रियाया मार्ग उपचार इति । सामान्यापेक्षया विशेषाणामधिकसंख्यकत्वेन तदवमाहिनो व्यवहारस्य सामान्यग्राहिसंग्रहनयापेक्षया विस्तृतार्थमित्याहविशेषप्रधानत्वाचेति-अनेन गौणतया सामान्यमप्यभ्युपगच्छत्तीत्यतो न दुर्नयतेति सूचितम् । यथा च नैगम-सङ्ग्रहौ निक्षेपचतुष्टयमभ्युपगच्छतस्तथा व्यवहारोऽपीत्याह-अयमपीति-व्यवहारोऽपीत्यर्थः,अपिना नैगम-सङ्ग्रहयोरभ्युच्चयः। व्यवहारः स्थापनां नेच्छतीति केपाश्चिन्मतं न रमणीयमित्युपदर्य दर्शयति-स्थापनामिति । अयं व्यवहारः । तेषां व्यवहारस्य स्थापनानिक्षेपानभ्युपगन्तृत्वमित्यभ्युपगच्छताम् ।

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242