Book Title: Nandisutrasya Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text
________________
श्री नन्दीचूर्णौ
॥ ६१ ॥
|एगाइ एगुत्तरा पढमा णेया एगादि सिद्ध एगादि सिवगति बिउत्तरिया सव्बट्टे लक्खा.
एवं जाव असंखेज्जा.
१
३
२ ४
५
९ ११ १३
५ ८ १० १२ १४
७
१
३
१३ १७ २४ ७२ द्वा९
१९ ४२ २७ १०३
५ ९
७ ११ १५
२९ ३४ ४२ ५१ ३७ ४३ ५५
४० ७६ १०६ ३१
३१ ३८ ४६ ३५ ४७ ५७ ५४ ४२ ९९ ३० ११६
३
५
तिउत्तरा तइया चित्तंतरगंडिया.
१ ७ १३ १९ २५ ३१. ४
१० १५ २२ २८ ३४
८ १५ २५
११ १७ २९ १४ ५०.
१२ २० ९ १५ १३ २८ २६ ७३
एवं गाह्राणुसारेण णायव्वं जाव अखंज्जा । चूलत्ति सिहरं दिट्टिवाते जं परिकम्मसुतपुव्वपुव्वाणुओगे य भणितं तच्चूलासु भणितं, ता य चूलाओ आदिल्लपुव्वाण चउण्हं, चूलवत्थू भणितातो चैव सम्वुवरि ठविता पढिज्जंति य, अतो ते सुतपब्बयचूला इव चूछा, तेलि जहकमेणं संखा, चतु बारस अट्ठ दस य भवंति चूडा चउण्ह पुव्वाणं । एए य चूलवत्थू सम्वुवरिं किल पढिज्जति ॥ १ ॥ संखेज्जा-वस्थ, पणुवीसुतरा दोसता, संखेज्जा चूलवत्थुत्ति चडतीसं, (*८५ - २४६) अनंता भावत्ति भवनं भूतिर्वा भावः, ते य जीवाजीवात्मका अता प्रति
चित्रान्तर गण्डिका
॥ ६१ ॥