Book Title: Nandisutrasya Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text ________________
नन्दी
18 वैनयिकं फलं कर्मक्षयादि शिक्षा ग्रहणासेवनाभेदभिन्ना, विनेयशिक्षेत्यन्ये, विनय:- शिष्यः, भाषा सत्या १ असत्यामृषा २. आचारांग हारिभद्रीय ४]
च अभापा असत्या १ सत्यामृपा २ वा चरण-प्रतादि करणं-पिण्डविशुभध्यादि 'जातामातवित्तीओ'त्ति यात्रा- संयमयात्रा पदमात्रा- तदर्थमेवाहारमात्रा वर्त्तनं वृत्तिः, विविधरभिग्रहविशेषरिति, आचारश्च गोचरश्चेत्यादिद्वन्द्वः क्रियते, ततवाचारगोचरविनय-1४ ॥ ९७॥ IN वैनयिकशिक्षाभाषाचरणकरणयात्रामात्रावृत्तय आख्यायन्ते, इह च यत्र क्वचिदन्यतरोपादाने अन्यतस्गतार्थाभिधानं तत् सर्व
तत्प्राधान्यख्यापनार्थमेवावसेयं, सो य समासतो इत्यादि, स आचारः समासतः संक्षपतः पंचविधः प्रज्ञप्तः, तद्यथा- ज्ञाना&चार:-काले विणए बहुमाणे उवहाणे तह अनिण्हवणे । वंजण अत्थ तदुभए अट्ठविहो णाणमायारो ॥१॥ दर्शनाचारः- 'णिस्सPIकिय णिकंखिय णिव्वितिगिच्छा अमृढदिट्ठी य । उबवूह थिरीकरणे वच्छल्ल पभावणे अट्ठ॥२॥ अतिसेस इड्डि आयरिय वादि ४] धम्मकधि खमग मित्ती । विज्जा राया गणसम्मया य तित्थं पभावेति ॥ ३ ॥ चारित्राचारः पणिहाणजोगजुत्तो पंचहिं समितिहिं तिहि य गुत्तीहिं । एस चरित्तायारो अट्ठविहो होति नायव्यो ॥४॥ तपाचारः-बारसविहम्मिवि तवे सब्भितरबाहिरे जिणुवदिडे । अगिलागू अणाजीची णायब्बो सो तवायारो ॥ ५॥ वीर्याचार:-अणिगृहियबलविरिओ परक्कमइ जो जहुत्तमाउत्तो । जुजति य जहाथाम णायव्यो वारियायारो ॥४॥ 'आयारे णं परित्ता वायणा' आचारे णमिति वाक्यालंकारे परित्ता-संख्येयाः, आद्यतोपलब्धेरनन्ता न भवतीत्यर्थः, काः, वाचनाः-सूत्रार्थप्रदानलक्षणाः, अवसर्पिणीकालं वा प्रतीत्य, परित्तत्ति संख्येयान्यनुयोगद्वारााण उपक्रमादीनि, अध्ययनानामेव संख्येयत्वात् प्रज्ञापकवचनगोचरत्वात् , संखेज्जा वेढा, वेढा छन्दोविशेषा, संखेजा
४॥९७॥ सिलोगा श्लोकाः प्रतीता अनुष्टुप्छन्दसा, संखेज्जाओ णिज्जुत्तीओ नियुक्तानां युक्तिर्नियुक्तयुक्तिरिति वाच्ये युक्तशब्दलो
1345%-ॐॐॐॐॐॐeoC
Loading... Page Navigation 1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238