Book Title: Nandisutrasya Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text ________________
नन्दी
ASE%E
बहुबहुअयरो पयग्गेण ति, इह सुत्तालावयपदेहिं सहितो बहु बहुयरो य वक्तव्य इत्यर्थः, अथवा दो सुयखंधा पणुवीसं अज्झय
मसूत्रकृतांगं हरिभद्रायणाणि एयं आयारग्गसहितस्स आयारस्स पमाणं भाणिय, अट्ठारसपयसहस्साणि पुण पढमसुयक्खंधस्स णवबंभचेरमतियस्स पमाणं,
विचित्तत्थबद्धवाणिय सुत्ताणि गुरूवदेसतो तेसिं अत्थो जाणियन्वो, संखेज्जा अक्खरा संख्येयान्यक्षराणि, वेढादीनां संख्येयत्वात ॥९ ॥
अणन्ता गमाः इह गमा अर्थगमा गृह्यन्ते, अर्थपरिच्छेदा इत्यर्थः, ते चानन्ताः, एकस्मादेव सूत्रात्तत्तद्धर्मविशिष्टानन्तधर्मात्मकवस्तुप्रतिपत्तेः, अन्ये तु व्याचक्षते-अभिधानाभिधेयवशतो गमा इति, ते चानन्ताः, ते पुनरनेन विधिना अवसेयास्तद्यथा- सुयं मे आउस ! तेणं भगवया आउसंतेणं भगवया सुयं मे आउसंवदा, सुयं मे आउसं तहिं, सुयं मे आउसं, आउसं सुयं मे, आसुयं मया तं सुयं मया, आ तया सुयं मया, आ तहिं सुयं मया आ, एवमादिभिर्मण्यमानं किलानन्तगममिति, अणंता पज्जवा स्वपरभेदभिन्ना, अक्षरार्थपर्याया इत्यर्थः, परित्ता तसा व्यस्यन्तीति त्रसा-द्वीद्रियादयस्ते च परित्ता, अणंता थावरा वनस्पतिकायसहिताः परिगृह्यन्ते सासयकडणियद्धणिकाइयत्ति शाश्वता द्रव्यार्थतयाऽविच्छेदेन प्रवृत्तेः कृताः पर्यायार्थतया प्रतिसमयमन्यथात्वावाप्ता निबद्धाः सूत्र एव निकाचिता नियुक्तिसंग्रहाणहेतूदाहरणादिभिः जिणपन्नत्ता जिनःप्रज्ञप्ता भावाः पदार्थाः,
आधविज्जंतीत्यादि धुवगण्डिका पूर्ववत् । साम्प्रतमाचारांगग्रहणफलप्रतिपादनायाह-'से एव' मित्यादि, स इत्याचारांगग्राहकोभिसम्बध्यतेः, एवं आयत्ति अस्मिन् भावतः सम्यगधीते सति एवमात्मा भवति, तदुक्तक्रियापरिणामात्माव्यतिरेकात् स एव भवतीत्यर्थः, एवं क्रियासारमेव ज्ञानमिति ख्यापनार्थ क्रियापरिणाममभिधायाधुना ज्ञानमधिकृत्याह- 'एवं णाय'त्ति इदमधीत्य एवं ज्ञाता भवति यथैवेहोक्तमिति, एवं विनायत्ति एवं विविधो विशिष्टो वा ज्ञाता विज्ञाता एवं विज्ञाता भवति, तन्त्रान्तरीय
ESS%252CARRAY
OCTOR
९९ ॥
Loading... Page Navigation 1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238