Book Title: Nandisutrasya Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text ________________
दृष्टिवादी
IMI अतो भणियं-अट्ठ उद्देसणकाला, इच्चादि, संखेज्जा पदसहस्सा पयग्गेणं, ते य किल एवतिया-तेवीसं लक्खा चउरो य सहस्साला विपाकहारिभद्रीय ४॥ वृत्तौ ।
पदग्गेणं'ति, शेष सूत्रसिद्ध यावनिममनमिति ।
से किं तमित्यादि । (५४-२३३) ॥ उत्तर:-प्रधानः, नास्योत्तरो विद्यत इति अनुत्तरः उपपतनमुपपातः जन्मेत्यर्थः, ॥१०५॥ अनुत्तरः प्रधानः संसारेऽन्यस्य तथाविधस्याभावात् उपपातो येषामिति समासः, तद्वक्तव्यताप्रतिबद्धा दशाः दशाध्ययनोप
लक्षिता अनुत्तरोपपातिकदशाः, तथा चाह- "अणुत्तरोववाइयदसासु ण'मित्यादि सूत्रसिद्धं यावत् तिन्नि 'वग्ग'त्ति इहाध्यनसमूहो वर्गः, वर्ग २ दशाध्ययनानि, वर्गश्च युगपदेवोद्दिश्यत इत्यत आह-'तिन्नि उद्देसणकाला 'इत्यादि, 'संखेज्जा पदसहस्सा पदग्गेणं, ते य किल छायालीसं लक्खा अट्ठ य सहस्सत्ति, शेपं प्रकटार्थ यावनिगमनमिति ।
से किं तमित्यादि । (५५-२३४ )॥ प्रश्नः प्रतीतस्तनिर्वचनं व्याकरणं, बहुत्वाद्रहुवचनं, प्रश्नव्याकरणेषु 'अट्ठोत्तरं पसिणसयं' इत्यादि, अंगुटबाहुपसिणादियाओ पसिणाओ, जे पुण बिज्जामंता विधीए जविज्जमाणा अपुच्छिया चेव सुभासुभं कहति एता अपसिणातो, तहा अंगुट्टपसिणभावं च पडुच्च साधेति जा विज्जाओ ताओ पसिणापसिणाओत्ति, अथवा अणंतरं जा कहिंति ता पसिणा परंपरं पसिणापसिणत्ति, तं पुण विज्जाकहितं तस्स परंपरं भवति, अन्ने य दिव्वा विचित्ता विज्जातिसया,शेष निगदसिद्धं यावत् 'संखेज्जा पदसयसहस्सा पदग्गेणं, ते य किल बाणउतिलक्खा सोलस य सहस्सति, शेषं गतार्थ यावदन्त इति । से किं तमित्यादि ॥ (५६-२३४)॥ विपचनं विपाक, शुभाशुभकर्मपरिणाम इत्यर्थः, तत्प्रतिपादकं श्रुतं विपाकश्रुतं,
४॥१०५॥ | शेषमानिगमनं सूत्रसिद्धमेव, नवरं 'संखेज्जा पदसहस्सा पदग्गेणं, एते य एगा पदकोड़ी चुलसीइं च लक्खा बत्तीसं च सहस्सत्ति ।
5-50-
3
फरकफरक
35
Loading... Page Navigation 1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238