Book Title: Nandisutrasya Churni
Author(s): Rushabhdevji Keshrimalji Shwetambar Samstha,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text ________________
वृत्ती
48862
नन्दी- अतीतकाले अनन्ता जीवाश्चतुरन्तं संसारकान्तारं-नारकतिर्यनरामरविविधवृक्षजालदुस्तरं भवाटवीगहनमित्यर्थः, अनुपरावृत्ता
द्वादशांग्यहारिभद्रीय ४
आराधना| आसन् जमालिवत् , अर्थाज्ञया पुनरभिनिवेशतोऽन्यथाप्ररूपणादिलक्षणया गोष्ठामाहिलवत् , उभयाज्ञया पुनः पंचविधाचार
विराधना| परिज्ञानकरणोधतगुर्वादेशादिलक्षणया गुरुप्रत्यनीकद्रव्यलिङ्गधार्यनेकश्रमणवत्, अथवा द्रव्यक्षेत्रकालभावापेक्षयाऽऽगमोक्तानुष्ठा- 'फलं ॥११५॥ नमेवाज्ञा, एतद्विराधनयवानुपरावृत्ता आसन् , उक्तंच-"सव्वाओवि गतीओ अविरहिया णाणदंसणधरेहि" इत्यादि, 'इच्चेय'
मित्यादि, गतार्थमेव, नवरं 'परित्ता जीवा' इति संख्येया जीवाः, वर्तमानविशिष्टविराधकमनुष्यजीवानां संख्ययत्वात् , 'अणुपरिय{ति' ति अनुपरावर्तन्ते, भ्रमन्तीत्यर्थः, 'इच्चेत'मित्यादि, इदमपि भावितार्थमेव, नवरं 'अणुपरियट्टिस्संति' त्ति
अनुपरावर्तिष्यन्ते, पर्यटिष्यन्ति इत्यर्थः।। 'इच्चेत' मित्यादि, इत्येतद् द्वादशांग गणिपिटकं अतीतकालेऽनन्ता जीवा आराध्य ४. चतुरन्तं संसारकन्तारं 'बीतिवइंस्वि' तिव्यतिक्रान्तवन्तश्चतुर्गतिकसंसारोल्लंघनेन मुक्तिमवाप्ता इत्यर्थः, 'इच्चेय' मित्यादि, गतार्थ
नवरं 'वीइवयंति' ति व्युत्क्रामन्ति, 'इच्चेद' मित्यादि गतार्थमेव, नवरं 'वितीवयिस्संति' ति व्युत्क्रमिष्यन्ते, एतत्प्रभावात् सेत्स्यन्तीत्यर्थः । यदिदमनिष्टतरभेदभिन्नं फलं प्रतिपादितमेतत् सदाऽवस्थायित्वे सति द्वादशांगस्योपजायत इत्यत आह.
'इच्चेय' मित्यादि, इत्येतद् द्वादशांग गणिपिटकं न कदाचिन्नासीद् अनादित्वात्, न कदाचिन भवति सदैव भावात् , न कदाचि-15 वन भविष्यति, अपर्यवसितत्वात् , किं तर्हि?-'भुपिं चेत्यादि, ध्रुवत्वादेव नियतं, पञ्चास्तिकायेषु लोकवचनवत् , नियतत्वादेव शा-है। शाश्वतं, समयावलिकादिषु कालवत् , शाश्वतत्वादेव वाचनादिप्रदानेऽप्यक्षयं, गंगासिन्धुप्रवाहेऽपि पौण्डरीकहदवत् , अक्षयत्वादेवाव्ययं,
मानुषोत्तराद् बहिःसमुद्रवत् , अव्ययत्वादेव स्वप्रमाणेऽवस्थितं, जम्बूद्वीपादिवत् , अवस्थितत्वादेव नित्यमाकाशवत् , साम्प्रतं दृष्टा-ल
PRAKACCCCCC4-7
॥११५॥
AR
Loading... Page Navigation 1 ... 233 234 235 236 237 238